पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

अस्ति चेत्तव दोर्दर्पो यद्वासूया बलीयसी ।
तदेहि त्वं नियुध्यस्व बुध्यस्व बलमात्मनः ॥ १७८ ॥
इत्याक्षिप्तः स भीमस्य नियुद्धाय पुरोऽभवत् ।
किं लोकाधिकधामानः सहन्ते तेजसो वधम् ॥ १७९ ॥
यदा विरमतो नैतौ नियोद्धरि युधिष्ठिरे ।
तदा तौ परितस्तस्थुः कुमाराः प्रेक्षकाः परे ॥ १८०॥
मर्मप्रहारनिर्मुक्तमनलंकृतरम्ययोः ।
नियुद्धमेतयोरासीदशिक्षितमनोहरम् ॥ १८१ ॥
तयोर्द्वयोरपि ख्यातबलिभ्योऽपि बलिष्ठयोः ।
प्रावर्ततौत्तराधर्यपरावृत्तिः क्षणे क्षणे ॥ १८२ ।।
दिनेन्दुदिननाथाभैस्तयोर्जयपराजयौ ।
दुःशासनार्जुनादीनामकथ्येतां मुखैस्तदा ॥ १८३ ॥
नियुध्यमानोऽवज्ञाङ्गः क्रीडयापि दृकोदरः ।
क्रमादुर्योधनं दूरान्निन्ये निःसहदेहिताम् ॥ १८४ ॥
चिराददनं बिभ्राणः पराजयपराभवम् ।
श्यामास्यः प्रययौ बन्धुमध्यादुर्योधनः शनैः ॥ १८५ ॥
तथैवावस्थितं रङ्गे भीममेत्य युधिष्ठिरः।
रजोऽवगुण्ठनं प्रेम्णा प्रममार्ज प्रवाससा ।। १८६ ॥
बन्धोर्नियुद्धखिन्नस्य वपुर्विपुलमंसलम् ।
स्नेहात्संवाहयामास मृदुपाणिर्धनंजयः ॥ १८७ ॥
नकुलः सहदेवश्च प्रमोदादभितः स्थितौ ।
स्वाञ्चलव्यजनैर्भीमं वीजयांचक्रतुश्विरम् ॥ १८८ ॥
दुर्योधनो रहःस्थाने स्थित्वा चक्रे जडोचितान् ।
निजाशयप्रमाणेन विकल्पानजनालवत् ॥ १८९ ॥
अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् ।
किं पुनर्ब्रूमहे तस्य सर्वराज्यहरोऽपि यः ॥ १९० ॥