पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

भीष्मं च धृतराष्ट्रं च पाण्डुं च विदुरं तथा ।
प्रतिप्रभातमभ्येत्य नमस्यन्ति स्म भक्तितः ॥ १५२ ॥
ततः सत्यवती पूज्यामम्बिकाम्बालिके तथा ।
अम्बा-गन्धारिका-कुन्ती-मुख्याश्च प्राणमन्नमी ॥ १५३
मातॄणां च पितॄणां च तया वात्सल्यमत्तया ।
निर्विशेषं मनस्तेषु गुरवो हि समाशयाः ॥ १५४ ॥
शैशवादप्यजायन्त पाण्डवाः परमार्हताः ।
यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥ १५५ ।।
दिवा वा यदि वा नक्तं भक्तिप्रह्वीकृता इव ।
चेतस्तेषां न मुञ्चन्ति पञ्चापि परमेष्ठिनः ॥ १५६ ॥
रहस्वितापरीक्षार्थं निर्णीतपणपूर्वकम् ।
सहस्रतालमुत्तालास्ते कदाचिद्दधाविरे ॥ १५७ ॥
गङ्गायाः पुलिने जातु सिकताकणकोमले ।
सर्वे कुमाराश्चिक्रीडस्ते शश्वत्पांशुकेलिभिः ॥ १५८ ॥
तुङ्गात्तटीविटङ्कात्ते जलकेलिकुतूहलात् ।
यमुनायां कदाचिच्च झम्पापातं वितेनिरे ।। १५९ ॥
रहःकेलिरजःकेलिजलकेलिषु लीलया ।
तान्बन्धूनवरीचक्रे बलोदारो वृकोदरः॥ १६० ।।
सदावदातप्रकृतिर्धर्मात्मा धर्मनन्दनः ।
बबन्ध बन्धुषु स्नेहं विशेषेण सुयोधने ॥ १६१ ॥
वत्सलोऽपि विशेषेण बान्धवेपु वृकोदरः ।
क्रीडया लोलयद्वालान्दुःशासनमुखानिति ॥ १६२ ॥
क्षिप्ताः कदाचित्कक्षायां भीमेन भुजपीडनात् ।
श्वासावरोधदौस्थ्येन संस्थिता इव तेऽभवन् ।। १६३ ॥
भीमः कदाचिदेतेषामन्योऽन्यं शिरसा शिरः ।
नालिकेरद्वयास्फालमास्फालयदनेकशः ॥ १६४ ॥