पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

37 पाण्डवचरितम् ।

तावाप्याकाशभारत्या कथितौ यद्भविष्यतः ।
सत्त्वशौर्ययुतौ सिद्धिगामिनौ गुरुवत्सलौ ।। ११३ ॥
प्रदत्तया पितृभ्यां तौ विनीतौ नयशालिनौ ।
नकुलः सहदेवश्चेत्याख्यया ख्यातिमीयतुः ॥ ११४ ॥
अमी कुमाराः पञ्चापि दिविपत्पादपा इव ।
यशःकुसुमसौरभ्यसुभगां ख्यातिमाययुः ॥ ११५ ॥
गान्धारीप्रमुखाश्चाष्टौ धृतराष्ट्रस्य याः प्रियाः ।
अजायन्त सुतास्तासां क्रमाहुर्योधनानुजाः ॥ ११६ ॥
पुत्राणां नवनवतिस्तेषां नामानि तद्यथा ।
आसीदुःशासनः पूर्वो दुःसहो दुःशलस्तथा ॥ ११७ ॥
रणः श्रान्तः समाढ्यश्च विन्दः सर्वसहोऽपि च ।
अनुविन्दः सुभीमश्च सुबाहुर्दुष्प्रधर्षणः ॥ ११८ ॥
दुर्मर्षणः सुगात्रश्च दुष्कर्णो दुःश्रवास्तथा ।
चरवंशो विकर्णश्च दीर्घदर्शी सुलोचनः ॥ ११९ ॥
उपचित्रो विचित्रश्च चारुचित्र: शरासनः।
दुर्मदो दुष्प्रगाहश्च युयुत्सुर्विकटाभिधः ॥ १२० ॥
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ।
चित्रबाणश्चित्रकर्मा सुवर्मा दुर्विमोचनः ॥ १२१ ॥
अयोबाहुमहाबाहुः श्रुतवान्पद्मलोचनः ।
भीमबाहुहीमबलः: सुषेणः पण्डितस्तथा ॥ १२२ ॥
श्रुतायुधः सुवीरश्च दण्डधारो महोदरः।
चित्रायुधो निषङ्गी च पाशो वृन्दारकस्तथा ॥ १२३ ॥
शत्रुजयः शत्रुसहः सत्यसन्धः सुदुःसहः ।
सुदर्शनश्चित्रसेनः सेनानीर्दुष्पराजयः ॥ १२४ ॥
पराजितः कुण्डशायी विशालाक्षो जयस्तथा ।
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ १२५ ॥

महाभारते तु विविंशतिः.