पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

सा खप्नं कथयामास पत्युः प्रातः प्रमोदिनी।
तस्यै सोऽपि समाचख्यौ शक्राभं भाविनं सुतम् ॥ १० ॥
ततः प्रीतिं परां प्राप्ता श्लाघ्यं गर्भं बभार सा ।
प्रातःकालोपलब्धो हि स्वप्नः सद्यःफलप्रदः ॥ १०१॥
स्वयं सागरपर्यन्तां मेदिनीमनुपद्रवाम् ।
मण्डलीकृतकोदण्डा कर्तुमीहांबभूव सा ॥ १०२ ॥
समयेऽपि समागत्य प्रजाः संहरतस्तदा ।
कृतान्तस्यापि सा कर्तुं स्पृहयामास निग्रहम् ॥ १०३॥
सूर्याचन्द्रमसौ जातु यत्तुतोद विधुंतुदः ।
तस्मिन्नपि बभूवेयमभिषेचनकाटिणी ॥ १०४ ॥
इत्थं गर्भप्रभावोत्थधीरोदात्तमनोरथा ।
तनयं जनयामास सा मुहूर्ते मनोहरै ॥ १०५ ॥
तदेव दिवि वाग्देवी सर्वतः शुश्रुचेतराम् ।
असावाराधितज्येष्ठौ जगदेकधनुर्धरः ॥ १०६ ॥
दुर्धर्षोऽत्यन्तसौम्यास्यः सामर्षो नयवत्सलः ।
भविष्यति कमात्कर्मनिर्मुक्तो मुक्तिवल्लभः ।। १०७ ।। (युग्मम्
तदनन्तरमाकाशे संगीतमुदजृम्भत ।
रम्भोर्वशीप्रभृतयो नृत्यमप्सरसो व्यधुः ॥ १०८॥
जगुर्जगन्मनोहारि मूर्छनं किं नरेश्वराः।
अजायत पुनर्वाधनादाद्वैतं तथा दिवि ।। १०९ ॥
प्रदत्तत्रिदशानन्दे तस्मिन्नात्मजजन्मनि ।
प्रमोदकृतसंवादः पाण्डुश्चक्रे महोत्सवम् ॥ ११० ॥
तं चकार स नाम्नापि गुणैरर्जुनमर्जुनम् ।
इन्द्रस्य दर्शनात्स्वप्ने जातोऽसाविन्द्रमूरिति ॥ १११ ॥
अथ श्लाध्यतमस्वप्नसूचितौ निचितौ श्रिया ।
यमलौ जनयांचक्रे मद्रराजसुता सुतौ ॥ ११२ ॥