पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

38 पाण्डवचरितम् ।

राजापि राजमानास्यः प्रेयसीपृष्ठतो ब्रजन् ।
समाससाद तं देशं यत्रास्ति क्षेमवान्सुतः ॥ ८७ ॥
शिलाचूर्णमये तल्पे सुखोत्तानशयं सुतम् ।
अक्षतं शतपत्रांक्षं तौ निरीक्षांबभूवतुः ॥ ८८ ॥
तमुद्वीक्ष्य तयोरासीत्रीतिर्वाचामगोचरा ।
तौ समालोक्य बालोऽपि हर्षादुद्बाहु नृत्यति ॥ ८९ ।।
ऊर्ध्वमूर्ध्वं लसद्बाहुं भीममादाय वक्षसा ।
कुन्ती सानन्दमालिङ्ग्य चुचुम्ब प्रस्तुतस्तनी ।। ९० ।।
गतप्रत्यूहमुत्फुल्ललोचनं पाण्डुभूपतिः ।
बलादाच्छिद्य पत्नीतः सानन्दं सस्वजे सुतम् ॥ ९१ ॥
पृथा पप्रच्छ पृथ्वीशमार्यपुत्र द्रढीयसी।
असौ शिला समग्रापि बिभिदे कणशः कथम् ॥ ९२ ।।
पार्थिवः कथयामास प्रिये तव तनूरुहः ।
वज्रकायोऽयमाख्यायि भारत्या ननु दिव्यया ॥ ९३ ॥
तदस्य वपुषा बाढं वज्रेणेवामिताडिता ।
शिलेऽयं केलिशैलस्य चूर्णीभावमुपाययौ ॥ ९४ ।।
योऽपि खण्डीकृतो दृष्टः प्रस्तरोऽद्य त्वया पथि ।
तदपि त्वत्तनूजस्य तनूघातविजृम्भितम् ।। ९५॥
तच्छ्रुत्वा विस्मितस्वान्ता कुन्ती कान्तिमुपेयुषी ।
आदाय दयिताद्भीममालिलिङ्ग मुहुर्मुहुः ।। ९६ ।।
प्रपातभूमिं भीमस्य भृङ्गारावर्जितैर्जलैः ।
निषेव्य श्रेयसे वृद्धाः क्षणादानर्चुरक्षतैः ।। ९७ ॥
ततो मुदितयोः पाता सुतया प्रियया समम् (१) ।
उत्तम्भितध्वजां राजा राजधानीमुपाययौ ॥ ९८॥
अभ्रमूवल्लभारूढं निशाशेषे कदाचन ।
स्वप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा ॥ ९९ ॥


३. भीमकुन्त्योः. २. रक्षकः. ३ 'सुतेन' इति स्यात्