पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाली।

प्लवंगमा इवोत्प्लुत्य जङ्घाला वायुरंहसः।
तस्यानुपदमुत्तालमुत्तेरुर्नुपपत्तयः ॥ ७४ ॥
हा वत्स क्वा(प्य)[पि] दृश्योऽसि मया जीवन्पुनः कदा ।
दूरतः पेतुषों वत्स यद्वा ते जीवितं कुतः ॥ ७५ ॥
इत्थं विलापैरत्यन्तकरुणैमर्मभेदिभिः।
उच्चैः प्रतिरवव्याजाद्रोदयन्ती गिरीनपि ।। ७६ ॥
कुन्ती शोकाकुला जाता डिम्बेन सह पाण्डुना ।
पुत्रालोकनसोत्कण्ठा शनैःशोकादवातरत् ॥ ७७ ॥
(त्रिभिर्विशेषकम्)
उवाच राज्ञी प्राणेश केनैताश्चूर्णिताः शिलाः ।
न जानामीति देवोक्ता देवी पुनरभाषत ॥ ७८ ॥
अमू भीमद्रुहः कोऽपि दारुणो दारयिष्यति ।
शङ्के स्वेनैव पापेन शीर्णास्तु कणशः स्वयम् ॥ ७९ ॥
तेनानवाप्तपूर्वेण नगोत्तारक्लमेन च ।
पुत्रशोकेन चात्यन्तं कुन्ती वैक्लव्यमागमत् ॥ ८॥
अथातिरंहसा कांश्चिद्याकोशास्यकुशेशयान् ।
पत्तीनागच्छतो दूराद्वीक्षांचक्रे क्षितीक्ष्वरः ।। ८१ ॥
तत्प्रमोदानुमानेन परिज्ञाय नृपोऽभ्यधात् ।
देवि त्वं वर्धसे दिष्टया कुशली तव नन्दनः ॥ ८२ ॥
इति वर्धयतो राज्ञी राज्ञस्तेऽपि व्यजिज्ञपन् ।
अग्रेऽसौ विजयी स्वामिन्नक्षताङ्गस्तवात्मजः ॥ ८३ ॥
देवीकोडस्थितस्यैव त्वत्पुत्रस्य मनागपि ।
पेतुषोऽपि गिरेः शृङ्गान्मुखरागो न भिद्यते ।। ८४ ।।
एतत्कथितमस्माभिरन्यदत्यद्भुतं पुनः ।
पुरो गत्वा स्ववालस्य स्वयंमालोकयिष्यसि ।। ८५ ॥
इति वार्तासुधापानपोषिताशेषवैशसा ।
त्वरितं त्वरितं भीमजननी पुरतो ययौ ॥ ८६ ।।