पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

पर्यन्तशिखरस्याग्रे समासादितजन्मनः ।
कङ्केलिपादपस्याधः सा विधत्ते स्म विश्रमम् ॥ ६१ ॥
कुरुवंशनवोत्तंस जगन्नेत्रसुधाकर ।
इत्थमुल्लापयामास भीमं कृत्वाङ्कखेलिनम् ॥ ६२ ॥
एवमुल्लाप्यमानस्य भीमस्योत्सङ्गसङ्गिनः ।
श्रमध्वंसाय धात्रीवं निद्राभून्नेत्रगोचरा ॥ ६३ ॥
वने च विहरन्खैरममन्दानन्दकन्दलः।
स्वयं चम्पकपुष्पाणां स्रजे जग्रन्थ पार्थिवः ॥ ६४ ॥
तामुपादाय दायादतुल्यां निजतनुद्युतिम् ।
आत्मसंमुखमायान्तं कुन्ती कान्तं व्यलोकयत् ॥ ६५ ॥
वं कण्ठ वर्षसे दिल्या प्रेम्णा प्रेयानिमां स्रजम् ।
न तुल्यमुंपनेतेति मुदः साभूद्रशंवदा (१) ॥ ६६ ॥
पिबन्ती लोचनैर्नाथमभ्युत्तस्थौ झटित्यसौ ।
विस्मृतात्मा नचाबोधि भीममुत्सङ्गशायिनम् ॥ ६७ ॥
तदैव नृपतिः कान्ताकण्ठे चिक्षेप च स्रजम् ।
भीमोऽतिनिःसहवपुस्तदुत्सङ्गात्पपात च ॥ ६८॥
करौ व्यापारयामास पुत्ररक्षार्थमेकतः ।
स्रजोऽर्थे चान्यतः कण्ठं सा शोकप्रमदाकुला ॥ ६९ ॥
ततः शृङ्गाल्लुठन्बालो हाहारवमुखैर्जनैः ।
गण्डशैलकलां बिभ्रत्साश्रुनेत्रैरदृश्यत ॥ ७० ॥
अधोऽधः पततस्तस्य शिलासोपानतः क्रमात् ।
प्रादुर्बभूवुष्ठात्काराः कुन्तीहन्मर्मभेदिनः ॥ ७१ ॥
पूर्वकायनता कुन्ती विलापतुमुला सुतम् ।
तत्पीडागमनायैव सिञ्चति स्माश्रुवीचिभिः ।। ७२ ।।
पश्यतामेव सर्वेषां लोठं लोठं तदा तटे ।
स बालः स्थूलपाषाणानुपागमदुपत्यकाम् ॥७२||

१. 'तुभ्यमेवोपनेतेति' इति प्रतिभाति.