पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

८७ पाण्डवचरितम् ।

लक्ष्यते लक्षणैरेभिर्भावी बहु युधिष्ठिरः।
तवात्मजोऽपि तन्मा स्म खिद्यथाः सर्वथा शुभे ॥ ३५ ॥
असौ ते त्रिंशतं मासान्गर्भ तस्थाविदं कियत् ।
द्वादशापि समाः कश्चित्तिष्ठत्युदरकन्दरे ॥ ३६॥
इदानीं तु सुतस्यास्य जीविताय यतामहे ।
इत्युक्त्वा ताभिरभ्यक्तसर्पिषा तूलसंचयः ।। ३७ ॥
तेन प्रावृत्य तं बालं स्वर्णकुड्यां निधाय च ।
एकान्ते तं व्यवस्थाप्य निधानमिव दधिरे ॥ ३८ ॥
अद्य संपूर्णसर्वाङ्गो मातुः स्तन्येन सोऽर्भकः ।
दधौ वृद्धिं परां वालविटपीव घनाम्भसा ॥ ३९ ॥
असूत दिवसे यस्मिन्गान्धारी तं तनूरुहम् ।
तस्मिन्यामैस्त्रिभिः पश्चात्सुतं कुन्त्यप्यजीजनत् ॥ ४०॥
तयोर्भाग्यमहो भिन्नमप्येकदिनजातयोः ।
यदाद्योऽजनि दुर्लग्ने सुलग्ने कुन्तिसूः पुनः ॥ ४१ ।।
उद्दिश्य पाण्डुजन्मानमभून्नभसि भारती ।
विजयी वज्रकायोऽयमुद्दामबलमन्दिरम् ।। १२ ।।
भक्तः सहोदरे ज्येष्ठे जगद्विदुरबान्धवः ।
भावी मोहच्छिदाच्छेकः क्रमात्सिद्धिवधूवरः ।। ४३॥ (युग्मम्)
प्रीता कुन्ती सुतेनैव दिवि देवा महोत्सवम् ।
चक्रुश्चकार पाण्डुस्तु युगपत्सुतयोर्द्वयोः ॥ १४ ॥
दुर्योधन इत्याद्यस्य भीम इत्यपरस्य च ।
धृतराष्ट्रश्च पाण्डुश्च पुत्रयो म चक्रतुः ॥ १५ ॥
भीमस्यातोऽभवन्नाम मरुत्तनय इत्यपि ।
स्वप्ने कल्पद्रुमव्याजाद्यतोऽसौ मारुतात्मजः ।। ४६ ॥
पञ्चमिालितौ यत्नाद्धात्रीभिर्मातृवत्सदा ।
तौ क्रमाजग्मतुर्वृद्धिं पञ्चास्यपृथुकाविव ॥ १७ ॥