पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

८५ पाण्डवचरितन् ।

उत्पाटयामि शैलेन्द्रमपि निर्दलयामि वा !
तस्याः प्रादुरभूदेवं स्फूर्तिगर्भानुभावतः ।। २ ॥
दूरमुज्जागरौजम्का वज्रमप्यङ्गुलीमुखे ।
सा तदा पक्वकर्पूरकणचूरमचूरयत् ॥ १० ॥
इतश्च गर्भादौरात्म्यात्कृतैरौपायिकैरपि ।
गान्धारी प्रसवं प्राप न मासैस्त्रिंशतापि हि ॥ ११ ॥
उदरं बिभ्रती दूरमलिञ्जरसहोदरम् ।
लेशावेशवशाच्चित्ते गान्धारीदमचिन्तयत् ॥ १२ ॥
गर्भाविर्भावतस्थामनिजितोल्लाहसाहसा ।
अमन्दोन्माद्द्यदानन्दा सा दिनान्यत्यवाहयत् ॥ १३ ॥
अहो मे दत्ततापस्य पापस्य परमो विधिः ।
यदेतन्नरके दुःखमिहवानुभवाम्यहम् ॥ १४ ॥
यत्त्वीदृशं पुरस्तान्मे कुन्ती सुतमजीजनत् ।
पश्य सर्वकपस्यापि सा दुःश्वस्यापि चूलिका ॥ १५॥
अधुनापि निराधिर्यन्निकटप्रसवा पुनः ।
तन्मामन्तःशितैः कुन्तैः कुन्ति कुन्ती प्रतिक्षणम् ॥ १६ ॥
इति चिन्तापरस्वान्ता नितान्त दुःखविहला ।
उदरं ताडयामास सा शीघ्रप्रसवार्थिनी ॥ १७ ॥
पीडोत्पीडकृतावाधमाधिना ताडनेन च ।
अभूदपरिपूर्णोऽपि गर्भस्तस्यास्तदा बहिः ॥ १८ ॥
मांसपिण्डोपमं सा तं पश्यन्ती साथुलोचना ।
विपादमासदद्दूरं दत्वे क्रुद्धो विधिन किम् ॥ १९ ॥
त्वं मे मनोरथानित्थं किं न कृन्तसि निष्कृप ।
इति दैवमुपालभ्य लब्धार्तिः सा मुहुर्मुहुः ॥२०॥
विस्रेण मांसपिण्डेन किमनेन ममाधुना ।
इत्युत्स्रष्टुं समारेभे सा बहिस्तमवज्ञया ॥ २१ ॥