पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

इत्थमाभाष्य सत्कृत्य कुन्त्या कृत्येषु दक्षया ।
कोरकः प्रोगतप्रीतिर्गमनाय व्यसृज्यत ॥ ४८३ ॥
युधिष्ठिरकुमारोऽपि बालकल्पानिपोपमः ।
मातृवात्सल्यपीयूषैः पोषितो ववृधे क्रमात् ॥ ४८४ ॥
अव्यक्तवर्णरमणीयवचःप्रचारो
रिङ्खन्कदाचन कदाचन पादचारी ।
नव्योल्लसद्दशनहास्यमनोहरास्यः
कस्य प्रतिक्षणमभून्न मुदे कुमारः ॥ ४८५ ॥

मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कृष्णनेमि 

जन्मद्वारकास्थापनयुधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः ॥ २ ॥ 


तृतीयः सर्गः।

धर्मकल्पद्रुमस्याथ पुनरेव फलार्थिनी ।
नाशिक्येऽकारयत्कुन्ति श्रीचन्द्रप्रभमन्दिरम् ॥१॥
प्रदीपा यत्र निस्त्रासनानामणिविनिर्मिते ।
प्रभाध्वस्ततमःस्तोमे मङ्गलायैव केवलम् ॥ २ ॥
प्रसादमुक्तिरात्मीया नाशिक्यमिति तत्र सा।
गत्वा गत्वा पुनश्चक्रे जिनधर्मप्रभावनाम् ॥ ३ ॥
धर्मकर्मैकनिर्माणव्यसनव्यवसायिनी।
पुनरापन्नसत्त्वाभूत्पाण्डुराजसधर्मिणी ॥ ४ ॥
तस्याः स्वप्ने क्षिपद्धृक्षमञ्जनोऽथ प्रभञ्जनः ।
आनीय नन्दनोद्यानादकै कल्पमहीरुहम् ॥ ५ ॥
पत्ये शशंस सा स्वप्नमेनमेनोविनाकृता ।
तदर्थमर्थिकल्पद्रुस्तत्पुरः सोऽप्यचीकथत् ॥ ६॥
पवमानोपमानस्ते बलिष्ठकशिरोमणिः ।
प्रदत्तजगदाश्वासो भविता तनयोऽद्भुतः ।। ७॥
इत्याकर्ण्य दधौ सान्यं हर्षरोमाञ्चकञ्चुकम् ।
उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥ ८ ॥