पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

वप्रो वज्रमयस्तस्यां नमःस्पृक्कपिशीर्षकः ।
अभ्रंलिहानि वेश्मानि नानामणिमयानि च ॥ १७० ॥
दिनानर्धचतुर्थांश्च यक्षा वैश्रवणाज्ञया ।
रत्नैरनर्घैर्ववृषुर्जलैर्वर्षाधना इव ॥ ४७१ ।।
तत्राभिरामानारामानन्दनोद्यानवान्धवान् ।
किंकरैः कारयामास कुबेरो वासवाज्ञया ।। ४७२ ॥
ततो द्वारवतीराज्ये समुद्रविजयादिभिः ।
मुकुन्दः प्रोद्यदानन्दसौरभ्यैरभ्यषिञ्चत ॥ ४७३ ॥
पुरन्दरपुरीसख्यां राजन्वत्यां सुरा इव ।
तस्यां पुरि सदानन्दाः स्वैरं नन्दन्ति यादवाः ॥ ४७४ ।।
लीलावनेषु वापीषु क्रीडाद्रिषु यदृच्छया ।
समं नेमिकुमारेण रेमाते रामकेशवौ ॥ ४७५ ॥
आश्चर्यं पश्चिमा येयं ज्योतिषामस्तकारिणी ।
यादवानां पुनः सापि महाभ्युदयहेतवे ।। ४७६ ॥
इति प्रीतस्य देवस्य जनार्दनमहोदये ।
सांप्रतं त्वेतदायातमुत्सवादुत्सवान्तरम् ॥ ४७७ ॥
यद्देवि कुन्ति ते पुत्रजन्मना यादवेश्वरः ।
दिष्टयेति वर्धितश्चारैरायातेहस्तिनापुरात् ॥ ४७८ ॥
पुत्रोत्पत्तिं तवाकर्ण्य मुदमुद्वहताधिकम् ।
त्वन्माङ्गल्याय देवेन तदद्य प्रहितोऽस्म्यहम् ॥ ४७९ ॥
इति वृद्धिं स्वबन्धूनां श्रुत्वा सर्वातिशायिनीम् ।
कुन्ती वहन्ती रोमाञ्चं प्रत्यवोचत कोरकम् ॥ ४८० ॥
साधु कोरक साधु त्वं कथामिष्टामचीकथः ।
महोत्सवानुबन्धी मे जातोऽयं तनयोत्सवः ॥ ४८१ ॥
बान्धवा मम जीयासुर्जीयासुबन्धुसूनवः ।
ममाशिषमिमां तेषां प्रियंवद निवेदयेः ॥ ४८२ ॥

अन पुंस्त्वं चिन्त्यम्.