पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराज: पपौ
विश्वेषामपि लेभिरे तनुभृतामायूंपि वृद्धिं पुनः ||
तस्य पदे मदनादिद्वेषिजयी विजयसिंहसूरिरभूत् ।
यद्वपुषि स्पर्धाभूल्लावण्यामृतशमामृतयोः ॥
श्री चन्द्रसूरिरभवत्तदीयपदभूषणं गुणैकनिधिः ।
विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥
धर्मज्ञान विवेकसंयमतपःसंकेत केलीगृहं
स श्रीमान्मुनिचन्द्रसूरिरभवत्तत्पभूषामणिः ।
ब्रूमस्तस्करपुष्करस्य महिमा कि नाम यत्सौरभै -
गण्यन्ते वत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥
श्रीदेवप्रभसूरिर्वभूव तच्चरणकमलरोलम्बः |
येन कलेः कीर्तिरवैरभितो मुखरीकृतं भवनम् ॥
मुनिचन्द्रसूरि श्रीदेवानन्दसूरयोऽभूवन् ।
स्तोत्राय यद्गुणाना ध्रुवं न वेधा अपि सुमेधाः ॥
तेषा कल्पतरुत्रिविष्टपगवी चिन्ताश्मवैहासिका -
दादेशात्कविमार्गवलानकलानैपुण्यशून्यैरपि ।
श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किम-
प्येतत्तद्धू (?) हुधादिशिष्यहृदयोल्लासार्थमग्रन्थ्यत ||
श्रीयशोभद्रसूरिणां तथात्र व्याप्ता दृशः |
यथैतद्गमत्सर्व विद्वल्लोकावलोक्यताम् ||
ज्ञानै कमयमूर्तीना मस्मिन्नवरसान्विते |
श्रीनरचन्द्रसूरीणां प्रज्ञया कतकायितम् ॥
प्रीत्यावलोकनेनैव कर्णक्रोडनवातिथेः ।
कर्तुमातिथ्य मर्हन्ति ग्रन्थस्यास्य मनीषिणः ॥
मङ्गलं महाधीः ॥
श्रीमदभयदेवसूरिः प्रथमो गुरुस्ततस्तता परम्परा प्रशस्तितः स्पष्टैव । श्रीदेवप्रभसू
णान्येऽपि रचिता ग्रन्था इति तत्कर्तृत्वेन प्रसिद्धान्मृगावतीचरितादवसीयते । पुस्त
कस्यास्य मुद्रणे प्रतीकत्रयमस्माभिः समुपलब्धम् । एकमजयमेरुतोऽस्माकं सहृदयै
श्रीभवदत्तशास्त्रिभिः प्रेषितमन्यद्वयमपि पुण्यपत्तनस्थदक्षिणपाठशालापुस्तकालयतः श्र
के. बी. पाठकमहोदयैः सकृपं प्रेषितमासीदिति ताभ्यामर्पयन्तौ धन्यवादान् विरमावः
केदारनाथ - चासुदेवशर्माणौ ।