पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीदेवप्रभसूरिविरचितस्य पाण्डवचरितस्य सूचीपत्रम् |
१. पाण्डवपूर्वजवर्णनो नाम प्रथमः सर्गः । सर्गसमाप्तिष्टष्ठसंख्या
कृष्णनेमिजन्म-द्वारकास्थापन-युधिष्ठिरजन्मवर्णनो नाम द्वितीयः
२.
३. भीमदुर्योधनादिजन्म - कुमारकलारोपणास्त्रदर्शनवर्णनो
सर्गः | स. स. पू.
नाम तृतीयः
सर्गः | स. स. पू.
१२२
१५८
४. द्रौपदीस्वयंवरवर्णनो नाम चतुर्थः सर्गः | स. स. पू.
५. पार्थतीर्थयात्रा – युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः | स. स. पू. २००
६. नलोपाख्यान द्यूतवर्णनो नाम सष्ठः सर्गः / स. स. पू.
७. जतुगृहहिडम्बकवधवर्णनो नाम सप्तमः सर्गः | स. स. पू.
८. किरातार्जुनीय- तलतालुवध - कमलाहरणवर्णनो नामाष्टमः सर्गः ।
२७९
३३४
स. स. पू.
०.
९. दुर्योधनमोचन – कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः | स. स. पृ.
विराटावस्थाने गोग्रहवर्णनो नाम दशमः सर्गः । स. स. पू.
११. द्रुपदपुरोहितसंचय --विष्णुदूयवर्णनो नामैकादशः सर्गः | स. स. पृ.
१२. दृतसोमकागमन – प्रयाणकवलवर्णनो नाम द्वादशः सर्गः | स. स. पू.
१३. कौरवयुद्धवर्णनो नाम त्रयोदशः सर्गः | स. स. पू.
१४. जरासन्धवधवर्णनो नाम चतुर्दशः सर्गः | स. स. पू.
१५. गाज्ञेय खर्गगमन वर्णनो नाम पञ्चदशः सर्गः | स. स. पू.
१६. नेमि विवाहोप क्रमव्रत केवलज्ञानवर्णनोनाम षोडशः सर्गः | स. स. पृ.
१७. द्रौपदी प्रत्याहरण — द्वारकादाह- कृष्णावसानवर्णनो नाम सप्तदशः |
स. स. पू.
१८.
चलदेवखर्गगमनश्रीनेमिनाथपाण्डव निर्वाणवर्णनोनामाष्टादशः सर्गः ।
स. स. पृ.
४६
८४
३७७
४०७
४४४
४७४
५१४
६२५
६९१
७०४