पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

इतः परीतः शोकेन कंससीमन्तिनीजनः ।
विललापं विलिप्ताङ्गः सर्वतः क्षोणिरेणुभिः ॥ ४४४ ॥
समस्ताभिः सपत्नीभिः समेत्यांत्यन्तदुःखिता ।
ययौ जीवयशास्तत्र यत्र कंसोऽस्ति संस्थितः ॥ ४१५॥
व्यात्तदीनाननं दूराद्रजोभिरवगुण्ठितम् ।
तमुवीक्ष्य मृगाक्ष्यस्ताः समस्ता मुमुहुर्मुहुः ।। ४४६ ॥
अवसाने च मूर्छायाः प्रोच्छलच्छोकविह्वलाः।
सोरस्ताडं सपूत्कारमरुदन्मेदिनीगताः ॥ ४४७ ॥
अथ कंसस्य संस्कारे जातेऽपि मगधात्मजा ।
यादवेष्वतिसाक्षेपा न निवापाञ्जलिं ददौ ॥ ४४८॥
उच्चैरवोचदेतच्च सरामैः सजनार्दनः ।
यादवैः सह दास्यामि प्राणेशाय जलाञ्जलिम् ।। ४४९ ॥
सप्रतापाज्जरासन्धात्क दवादिव यादवाः।
कान्दिशीकाः प्रयास्यन्ति शरणाय मृगा इव ॥ ४५० ॥
इति प्रतिज्ञामेतस्या निशशाम विशांपतिः ।
उद्बुद्धक्रोधकल्लोललोलमेतज्जजल्प च ॥ ४५१ ।।
प्रगल्भते किमत्रैवं मुधा मगधनन्दिनी ।
यच्छिक्षितं तदाख्यातु पितुर्गत्वाधुनैव सा ॥ ४५२ ।।
इत्यवज्ञागिरं राज्ञः श्रुत्वा राज्ञी समुत्सुका ।
जगाम प्रामनगराण्युल्लङ्घय पितुरालयम् ॥ ४५३ ॥
राजा राजगृहे जातामेतां विज्ञाय सादरम् ।
अभीत इव भीतोऽपि सर्वानाह्वास्त यादवान् ॥ ४५४ ॥
अथ क्रोष्टुकिमाहूय नृपः पप्रच्छ तैः सह ।
विरोधिनि जरासन्धे यत्कर्तव्यमतः परम् ॥ ४५५ ॥
स व्याजहार राजस्ते भवितारौ सुताविमौ ।
भरतार्धमहर्ध्दीनां विश्रामौ रामकेशवौ ॥ ४५६ ॥