पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

इति व्याहृत्य संहर्तुं कंसं संततसोपमम् ।
हरिस्तन्मञ्चमारोहदुदयाचलसोदरम् ॥ ४१८ ॥
बालबान्धवविध्वंसस्मरणारुणलोचनः ।
तत्रारूढः पुनः प्रौढमभ्यधत्त स निर्भयः ।। ४१९ ॥
सन्ति ये तव मित्राणि सन्ति ये ते च बान्धवाः ।
राजानस्ते महौजस्काः सन्तु त्राणाय तेऽधुना ।। ४२०॥
अरे स्मरसि निस्त्रिंश जातमात्रान्ममाग्रजान् ।
निःशूकहृदयस्फारशिलास्वास्फालयिष्यसि ।। १२१॥
आसीद्दोर्दण्डशौण्डीर्यगर्वः खर्वेतरस्तव ।
तत्त्वया त्रातुमात्मानमायुधे दीयतां मनः ।। ४२२ ॥
इत्युक्ताङ्घ्रिप्रहारेण भक्त्वा मुकुटमुद्भटम् ।
क्षितौ चिक्षेप तं मञ्चाद्धृत्वा केशेषु केशिजित् ॥ ४२३ ॥
रामोऽपि युद्धमाधत्ते मौष्टिकेन समं दृढैः ।
बन्धैस्तथा यथा मश्चात्सर्वेऽप्युच्चैः प्रचक्रमुः ॥ ४२४ ॥
प्रस्विद्यद्वपमानाङ्गः साश्रुणी भयकातरे।
दिक्षु रक्षणसाकासः कंसश्चिक्षेप चक्षुषी ॥ ४२५ ॥
अत्रान्तरे कृतान्तामाः सुभटा मथुरापतेः ।
अरे पापमिमं गोपं हिंस्त हिंस्तेति वादिनम् ॥ ४२६॥
केचित्कुन्तकराः केचित्तीक्ष्णनिस्त्रिंशपाणयः ।
युगपत्ते हरिं हन्तुं स्वामिभक्त्या डुढौकिरे ॥ ४२७॥ (युग्मम्)
रुद्धं कंसभटैः कृष्णं वीक्ष्य दोःपाशपीडनात् ।
रामेण मौष्टिकश्चक्रे चाणूरपरिचारकः ।। ४२८ ॥
ततः समन्तादेकस्मादुत्पाट्य स्तम्भमुत्कटम् ।
भटान्निाटवयांचवे(?) तांस्तार्क्ष्यः पन्नगानिव ॥ ४२९॥
मध्येरङ्गं विडम्ब्योच्चैहृदि पादप्रहारतः ।
कीनाशग्रासतां निन्ये कंसः केशिविनाशिना ॥ १३०॥

१. 'निर्घाटयांचने' इति स्यात्