पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

आहतो हृदये विष्णुश्चाणूरेणाथ मुष्टिना ।
यादवानां समं बाष्पैः पतति स्म भुवस्तले ॥ ४०५॥
हरिं मूर्खालमालोक्य चक्रे हाहारवं जनः ।
उच्छलन्नासनात्कंसः पुनः किलकिलारवम् ॥ ४०६ ॥
हरे पुनः प्रहाराय स स्वं मल्लं समादिशत् ।
भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ ४०७ ॥
स मुह्यते हरिं हन्तुं तस्मिन्नुत्सृज्य मौष्टिकम् ।
तं दृढैः कूपराघातैर्बलाव्यावर्तयदलः ॥ ४०८ ॥
अथोन्मीलितचैतन्यस्फारोजागरपौरुषः ।
उत्तस्थौ केशवः साकं यादवानां मनोरथैः ॥ ४०९ ॥
मूर्छामेघावलीमुक्तस्तेजस्तीनं वहन्हरिः ।
कंसस्य कौशिकस्येव भानुवदुःसहोऽभवत् ॥ ४१० ॥
कृष्णेन विकसद्धक्राम्भोजमोजायितं तथा ।
चाणूरेण यथा वेगात्कृतान्तस्यातिथीयताम् ॥ ४११ ॥
कंसस्य वदनाम्भोजे समुद्रविजयस्य च ।
हिमांशुश्वाहिमांशुश्च विष्णुरेकोऽप्यभूत्तदा ॥ ४१२ ॥
मृत्युमेभिरभिज्ञानात्वारिष्टादिदारिभिः ।
कंसः कक्षीकृतक्षोभः स्वान्भटानिदमब्रवीत् ॥ ४१३ ॥
रेरे गृह्णीत गृह्णीत चाणूरपरिपन्थिनम् ।
स्वयंभूमल्लमुन्मत्तमेनं गोपालबालकम् ॥ ४१४ ।।
एत'"ह्यश्च संगृह्य निग्राह्यो निर्भयैः परम् ।
चौरस्वीकारकर्तापि शीर्षच्छेद्यो हि चौरवत् ॥ ४१५ ॥
व्याजहार हरिः कंसं विकट कुटिस्ततः ।
किं दुरात्मानमात्मन्य(न)जिह्वामालोच्य नोच्यते ॥ ४१६ ॥
अस्मिन् रङ्गगृहान्त भुजसूर्योण्मणा कृतः ।
त्वया दुष्कर्मकिपाकपरीपाकोऽनुभूयताम् ॥ ४१७ ॥