पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

इत्युक्त्वा स भुजास्फोटं केशवे वल्गु वल्गति ।
हाहाकारपरो लोकः परस्परमभाषत ॥ ३९२ ॥
तरुणः क नु चाणूरः क्व चासौ गोकुलार्भकः ।
न युक्तमनयोर्युद्धं वृषतर्णकयोरिव ॥ ३९३ ॥
एवमाकर्ण्य लोकोक्तिं कंसः कोपादवोचत ।
असौ यदृच्छालापेषु दक्षो दुःशिक्षितो जनः ।। ३९४ ।।
इह केन समाहूतावायातो गोपदारको ।
दुग्धमत्तौ स्वयं खेतौ युध्येते को निषेधति ।। ३९५ ॥
इत्याक्षेपवचः श्रुत्वा शूरसेनमहीपतेः ।
लोकस्तदा तदाकृतं मत्वा मौनमशिश्रियत् ।। ३९६ ॥
गर्वात्कुर्वन्भुजास्फोट स्फोटयन्निव रोदसी ।
ततश्चाणूरमल्लोऽपि नियोद्धमुपचक्रमे ।। ३९७ ॥
तयोर्नवनवोन्मीलन्मल्लविज्ञानदर्शनः ।
तदेकताना राजानो जाताश्चित्रार्पिता इव ॥ ३९८ ।।
वाल्यचापल्यललितैहरेर्मल्लातिशायिभिः ।
समुद्रविजयादीनां तदा कन्दलिता मुदः ।। ३९९ ॥
विष्णुर्विज्ञाननिष्णातस्तदानी पाददर्दुरैः ।
कंसस्य मनसा सार्धं कम्पयामास मेदिनीम् ।। ४०० ।।
भीतस्ततो हरि हन्तुमपरं मथुरापतिः ।
दुष्टं मौष्टिकमादिक्षन्नास्त्यकृत्यं दुरात्मनाम् ॥ ४०१॥
श्रीपतिं प्रतिधावन्तं दृष्ट्वा मौष्टिकमादरात् ।
सीरपाणिरभाषिष्ट रोषपाटललोचनः ॥ ४०२ ॥
रेरे दुष्ट दुराचार योद्धमुत्तिष्ठसे कथम् ।
चण्डदोर्दण्डकण्डूतिमेष व्यपनयामि ते ॥ ४०३ ॥
इत्युदीर्य समुत्तीर्य मञ्चाद्रोमाञ्चितो हली ।
द्राग्योधयितुमारेमे स मुष्टामुष्टि मौष्टिकम् ।। ४०४ ॥