पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

इति कंसे वदत्येवं तुङ्गजूटोद्भटाकृती ।
चन्दनवलिप्ताङ्गौ न्यस्तांसस्थासकौ तदा ॥ ३७९ ॥
दृढं चण्डातको चण्डभुजौ पुष्टवपुष्टरौ ।
अध्यूषतुः सभामध्ये हृष्टौ चाणूरमुष्टिकौ ॥३८०॥ (युग्मम्)
ततोऽभ्यीभवन्मृत्युः कातरो मथुरापतिः ।
नियुद्धायादिशदूराच्चारं दृष्टिसंज्ञया ॥ ३८१ ॥
कृष्णं कटाक्षयन्दृष्टया चाणूरः क्रूरमानसः ।
वाचमुच्चारयांचके राजचक्रस्य पश्यतः ।। ३८२ ।।
योऽत्रास्ति क्षत्रियोत्तंसः शूरंमन्यश्च यः किल ।
अधुना मल्लयुद्धेन स मया सह युध्यताम् ।। ३८३ ।।
इत्याक्षिप्तो हरिः क्षिप्रं फालयो(लिनो)त्तीर्य मञ्चतः ।
चाणूरस्याग्रतो भूत्वा प्रगल्भमिदमभ्यधात् ।। ३८४ ॥
एषोऽस्मि क्षत्रियोत्तंसः शूरमान्य तथास्म्यहम् ।
तवास्मि रे कृतान्तश्च विपक्षक्षोददीक्षितः ॥ ३८५ ।।
अथावोचत चाणूरः सिन्दूरारुणलोचनः ।
अरे रे बालगोपाल किमलीकं प्रगल्भसे ।। ३८६ ॥
नाद्यापि ते मुखस्यास्य स्तन्यगन्धो निवर्तते ।
ततस्तपन्ते गात्रेऽस्मिन्पतन्तो मम मुष्टयः ॥ ३८७ ॥
पयःपानेन पीनत्वमानीतो गोष्ठतर्णकः ।
रे कक्षाकोटरे क्षिप्तो मया क्षिप्रं विनङ्क्ष्यसि ॥ ३८८ ॥
अरिष्टारिरभापिष्ट ततो धीरोचितं वचः ।
विकत्थनं तदापीत्थं मल्लराज न राजते ॥ ३८९ ।।
आजन्मविहिताभ्यासः क त्वं मल्लमतल्लिका ।
गोपालकुलविद्यानां पारदृश्वा क्व वास्म्यहम् ।। ३९० ॥
किंत्वनेन नियुद्धेन द्रक्ष्यतेऽन्तरमावयोः ।
चण्डेन पवनेनैव तृलपूलनगेन्द्रयोः ॥ ३९१ ॥
+