पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

अपरं जनमुत्सार्य सोत्साहः सपरिच्छदः ।
आरुरोह दुरारोह मञ्चमेकं जनार्दनः ।। ३६६ ॥
अथाभ्यधत्त तं रामो वत्स सोदर वत्सल ।
व्यापार्यतामितो दृष्टिविपदृष्टिपिजने ॥ ३६७ ॥
इमं किरीटकेयूरहारकुण्डलमण्डितम् ।
उच्चैः सिंहासनासीनं पश्य कसं स्ववैरिणम् ।। ३६८ ॥
असौ ते बन्धुविध्वंसनवनाटकसूत्रभृत् ।
तदस्य दर्श्यतामङ्को मृत्युनामाद्य नूतनः ॥ ३६९ ।।
इतोऽपि ज्ञातिवर्ग स्वं दृशा स्वीकुरु सान्द्रया।
असौ तव पिता ज्येष्ठः समुद्रविजयो नृपः ॥ ३७० ।।
अयं च वसुदेवाख्यः ख्यातो जनयिता तव ।
अक्रूराधास्तवैतेऽत्र वन्धवः शौर्यसिन्धवः ॥ ३७१ ॥
इतश्चान्येऽपि राजानो जानन्तस्त्वामुदित्वरम् ।
विस्मयेन निरीक्षन्ते निरीक्ष्यन्तां त्वयाप्यमी ।। ७२ ।।
कंसे च ज्ञातिवर्गे च द्विष्टे प्रीतिपरेऽप्यथ ।
क्रोधरूक्षा बहुस्नेहमुग्धाश्चासन्दशौ हरेः ॥ ३७३ ॥
समुद्रविजयो राजा कृष्णं नेत्रपुटैः पिबन् ।
वसुदेवं प्रति स्निग्धां मुदा गिरमुदाहरत् ॥ ३७४ ॥
वत्स प्रसेदुरस्माकमद्यैव कुलदेवताः ।
सुतस्त्रैलोक्यमाणिक्यं यदसौ ददृशे दृशा ॥ ३७५ ॥
इयन्तं समयं यावद्वञ्चिते मम लोचने ।
वत्सकृष्णः सतृष्णाभ्यां यन्नैताभ्यामपीयत ।। ३७६ ॥
अथाभाष्यत कंसेन हरिं वीक्ष्य बृहस्पतिः ।
शत्रावमुत्र जैत्रे स्युर्वाचः कथमृषेर्मृषा ॥ ३७७॥
अरक्ष्यत कथं चासौ मयि वैरिणि शौरिणा ।
अथवा सति चाणूरे रक्षितोऽपि न रक्षितः ।। ३७८ ॥