पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

तदाकर्ण्य भृशं कीर्णज्वलिताङ्गारदुःसहम् ।
मनोदुःखं वहन्कंसः प्रकृतिव्यत्ययं ययौ ॥ ३१४ ॥
आराध्यमप्यनाराध्यं गुरुमप्यगुरुं तदा ।
मथुराधिपतिर्मेने प्रत्यासन्नविपत्तिकः ॥ ३१५ ।।
कोपप्रसादावस्थाने व्यवस्थाया व्यतिक्रमम् ।
न्यायस्यापि विपर्यास स चक्रे मरणातुरः ।। ३१६ ॥
नियुद्धच्छद्मना पेष्टुमरिष्टारिं स दुष्टधीः ।
चापस्योत्सवमारोप्य पुनर्भूपानजूहवत् ॥ ३१७ ॥
वसुदेवोऽथ दुर्भावं तस्य ज्ञात्वाप्तमानुषात् ।
रामाय दापयामास सर्वं शिक्षा मनोरमाम् ॥ ३१८ ॥
समुद्रविजयादीनां सर्वेषामग्रजन्मनाम् ।
शौरिर्विज्ञापयामास कंसाचरणमादितः ॥ ३१९ ॥
अजूहवच्च शौरिस्तान्कृष्णावष्टम्भहेतवे ।
अन्यैव हि मनःस्फूर्तिर्गुरुप्वभ्यर्णवर्तिपु ॥ ३२० ॥
अथ कंसाज्ञया राज्ञः प्रतीहारो यथोचितम् ।
तदोपदेशयामासुः पृथग्मश्चेपु गौरवात् ॥ ३२१ ॥
ततः क्षौमकृतोल्लोचं मञ्चमेकं मनोरमम् ।
कसोऽपि स्वयमध्यास्त विमानमिव वासवः ॥ ३२२ ॥
तदाह दशदिक्पालसमाः शौरिनिमन्त्रिताः ।
न्यवेश्यन्त कृतोचले मञ्चेः कंसेन सादरम् ॥ ३२३ ॥
अथालोक्य नृपान्कांश्चिद्गच्छतो गोकुलाध्वना ।
अवोचत बलं विष्णुर्मल्लालोकनकौतुकी ॥ ३२४ ॥
मथुरामार्य गच्छावः पश्यावो मल्लसंयुगम् ।
प्रसीद मान्यथा कार्षीः पूर्यतां मे मनोरथः ॥ ३२५ ॥
एतस्य पितुरादेशमाख्यातुं समयोऽधुना ।
इति रामोऽपि निश्चित्य यशोदामभ्यधात्तदा ॥ ३२६ ॥