पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

मण्डपान्तकृतार्थस्य धन्वनोन्तर्निषेदुषीम् ।
निर्जितामर्त्यरामां स सत्यभामां न्यभालयत् ॥ ३०१॥
निपेतुः सत्यभामायाः पीवरांसस्थले हरौ ।
मुग्धाः स्निग्धा विदग्धाश्च पञ्चेषुविवशा दृशः ॥ ३०२ ॥
कालिङ्गवाङ्गकाश्मीरकीरप्रभृतिभूमिपाः ।
आगम्य धनुरायम्य स्वं स्वं मञ्चं पुनर्ययुः ॥ ३०३ ॥
हसित्वा ताननाधृष्टिर्धुष्टो धन्वजिघृक्षया ।
व्यापारितकरो दूरात्पतति स्म विसंस्थुलः ॥ ३०४ ॥
भग्नमाणिक्यमुकुटः स्फुटन्मुक्तालतश्च सः ।
सतालं सत्यभामाया वयस्याभिरहस्यत ॥ ३०५॥
कोदण्डं चण्डदोर्दण्डकोपादारोप्य तं तदा ।
विष्णुरुत्थापयत्तासां हास्यस्थानेऽद्भुतं रसः(सम्) ॥ ३०६ ॥
कोऽयं दुर्वारदार्वीय इति चिन्ताकुले जने ।
पत्यामुना च भामायां कृतार्थंमन्यचेतसि ॥ ३०७ ।।
प्रसह्य गृह्यतामेष चापारोपणलम्पटः ।
मा स्म यासीदसौ येन रुष्टोऽस्मै मथुरापतिः ॥ ३०८ ॥
इति कंसटोत्तंसहक्कां केशिनिसूदनः ।
धीरं शुश्राव गोमायुनिनादमिव केसरी॥३०९॥(त्रिभिर्विशेषकम्)
अनाधृष्टिः पुरस्कृत्य तदानीमकुतोभयः ।
नि(नी)रागं तान्भटान्मित्त्वा कृष्णो भानुर्घनानिव ।। ३१० ॥
याति यात्येष गृह्णीत गृह्णीताह्वायसादराः ।
इति ब्रुवाणाः सुभटा या(वद्धावन्ति पृष्ठतः ॥ ३११ ॥
रथाश्ववेगतस्तावदनाधृष्टिर्जनार्दनम् ।
गोष्ठे वलान्तिके मुक्त्वा ययौ शौरिपुरे स्वयम् ॥ ३१२ ॥
नायमस्मादृशां साध्य इत्युपागत्य ते भटाः ।
कंसायावेदयामासुस्तस्योर्जितमनुत्तमम् ॥ ३१३ ॥