पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

70 पाण्डवचरितम् ।

बृहस्पतिरथोवाच देव देवसभोपमम् ।
रङ्गं शाार्ङ्गाधिरोपाय निर्मापय मनोरमम् ।। २८८ ।।
आहूयतां च भूपालाश्चापारोपमहोत्सवे ।
विहायाहवशौण्डीरान्दशार्हान्सुतवत्सलान् ॥ २८९ ॥
इदं चाघोष्यतां चापं यः समारोपयिष्यति ।
तस्मै कंसः स्वसारं स्वां सत्यभामां प्रदास्यति ॥ २९० ॥
निजैरनुत्सुकैः स्थेकैः(यैः) शौण्डीरैरद्भुतैर्भटैः ।
भृतासिदण्डैः कोदण्डमण्डपः परिवेश्यताम् ॥ २९१ ॥
आयातश्च ततश्चापसमारोपणकर्मणि ।
स तैपस्तवारातिर्जीवग्राहं ग्रहिष्यते ॥ २९२ ॥
इत्यासूत्रितमन्नं तं मन्त्रिणं मथुरापतिः ।
त्वमेवेदं विधेहीति सप्रसादं समादिशत् ॥ २९३ ॥
मन्त्रिणानुष्ठिते तस्मिन्मिलत्सु क्षोणिभर्तृषु ।
इमं वृत्तान्तमज्ञासीदनाधृष्टिर्बलाग्रजः ॥ २९४ ॥
छन्नं शौर्यपुरात्सोऽथ प्रस्थितो मथुरां प्रति ।
अवात्सीहन्धुवात्सल्यागोकुलं नाकुलं निशि ॥ २९५ ॥
बलं बलादनुज्ञाप्य कृष्णमादाय गच्छतः ।
प्रातर्द्रुमाकुले मार्गे वटेऽस्य स्यन्दनात्खलः(न्) ॥ २९६ ॥
रथं महारथो नेतुं नालङ्घेष्ठो(लं प्रेष्ठो) यदाग्रतः ।
तदा पूर्वामिवोन्मूल्य कृष्णो दूरेऽक्षिपद्वटम् ॥ २९७ ।।
वीक्ष्य विष्णोर्भुजस्थामारिष्टोनाधृष्टिरञ्जसा ।
तमालिलिङ्ग सर्वाङ्गं भूयो भूयश्चुचुम्ब च ॥ २९८ ।।
उपेत्य मथुरां सोऽथ पुष्पप्रकरदन्तुरम् ।
मुक्तमुक्ताफलोच्चूलं स प्रापच्चापमण्डपम् ॥ २९९ ॥
उच्चमञ्चस्थितान्पश्यन्स्वःपतीनिव भूपतीन् ।
रथं मुक्त्वा बहिस्तत्र स विवेश सकेशवः ॥ ३०॥

1. वितानम्.