पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 पाण्डवचरितम्। ६६९ इत्याकर्ण्य सुधासिन्धुं भगवद्देशनागिरम् ।। प्रत्यबुध्यन्त के नाम न प्रत्यासन्नमुक्तयः ॥ ७६.॥ स्त्रियो बभूवुर्याः काश्चित्समरे मृतभर्तृकाः । 'ताः सर्वाः प्रभुपादान्ते व्रतमाददिरे भुदा ॥ ७७ ॥ गान्धारीधृतराष्ट्रौ तु स्वामिवारग्ब्रह्मभावितौ ।। . ससम्यकामगृह्णीतां श्रावकद्वादशवतीम् ॥७८ ॥ अन्येऽपि देशविरति केचिज्जगृहिरे क्षणात् । ... केचिच्च सर्वविरतिं स्वामिनश्चरणान्तिके ॥ ७९ ॥ व्यस्राक्षीद्देशनास्थानीं समयेऽथ जगत्पतिः । शक्रधर्मसुताद्याश्च खं खं स्थानं ययुर्जनाः ।। ८० ॥ जगदम्भोजखण्डैकचण्डरश्मिस्ततो विभुः। व्यहार्षीदन्यतो हर्षात्वर्गिवगैरनुद्रुतः॥ ८१॥ . प्रमोर्वचनपीयूषरसनिर्यासवर्षिणः । आनन्दैकमयान्निन्युर्वासरान्पाण्डुसूनवः॥ ८२ ।। संपदामादिकन्दं च धर्मं नित्यमसूत्रयत् । तस्यापि बीजभूतं च न्यायमश्रान्तमाश्रयत् ॥ ८३ ॥ ते धर्मार्थाविरोधेन मिथः प्रणयिचेतसा । पाञ्चालसुतया सार्घं काममप्यकृतार्थयन् ॥ ८४ ॥ अन्येद्युर्जगदालोककौतुकी नारदो मुनिः। द्रौपदीमन्दिरेऽभ्यागादकस्मात्पवनाध्वना ।। ८५॥ तया चाविरतस्यास्य न चक्रे काचिदर्हणा । तेनास्यामयमत्यन्तममर्षादित्यचिन्तयत् ॥ ८६ ॥ क्षेप्तव्येयं मयावश्यं गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव तरक्षणादुत्पपात सः ॥ ८७ ॥ प्रासादवलभौ सार्धमन्यदा धर्मसनुना। सुखनिद्रायितां कश्चिज्जहार द्रुपदात्मजाम् ॥ ८८॥