पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६२३ गाङ्गोर्मिनिर्मले तस्य वसानस्याच्छवाससी । लवणोत्तारणं चक्रे रोमाङ्करपृथुः पृथा ॥ २९५॥ सोऽथ तत्कालमुन्मीलदानमैरावणोपमम् । महेन्द्र इव गर्जन्तमारोहज्जयकुञ्जरम् ।। २९६ ॥ तेन साकं पुरः पाण्डुः पार्श्वतः केशवादयः । भीमाया बान्धवाः पृष्ठे गजारूढाः प्रतस्थिरे ॥ २९७॥ श्वेतच्छत्रापदेशेन सेव्यमानो नृपश्रिया । चारुवाराङ्गनावर्गैः सलीलोद्ध(दू)तचामरः ॥ २९८ ॥ चिरायोपचितोत्कण्ठाः श्लिष्यन्निव वदन्निव । दृशा पीयूषवर्षिण्यानुगृहन्नभितः प्रजाः ॥ २९९ ॥ उद्गच्छदुच्चरोमाञ्चमञ्चलोत्तारणोत्तरम् । प्रजानां लाजनिक्षेपं प्रतिगृह्णन्समन्ततः ॥ ३०० ॥ प्रमोदोत्फुल्लनेत्राणां नागराणां पदे पदे । अनुरागगिरस्तास्ताः शृण्वन्नाशी:पुरस्सराः ।। ३०१ ॥ परित्यक्तान्यकृत्याभिः प्रेकडोलत्प्रीतिवीचिभिः । गवाक्षपहिताक्षीमिर्मंगाक्षीभिर्निरीक्षितः ॥ ३०२ ॥ चत्वरे चत्वरे सोऽथ मञ्चे मच्चे गृहे गृहे । गृह्णन्माङ्गलिकान्युच्चैः प्राविशन्नागसाह्वयम् ॥ ३०३ ॥ (षडिः कुलकम्) तस्याध्यासितसौघस्य दधिदूर्वाक्षतादिभिः । प्रसुतोल्लोलकल्लोलं कुन्ती मङ्गलमादधे ॥ ३०४ ॥ श्रिया नूतनया राजनाजसिंहासने पुनः । स तदा स्थापयांचके पाण्डुना विष्णुनापि वा ॥ ३०५ ॥ उपदायामुपेतानामिभानां हितैर्मुहुः । तदा मङ्गलतूर्याणां निनादो मेदुरीकृतः ॥ ३०६ ॥ कुडमस्थासके रत्नकल्पैश्चाश्वीयसंकटे । उपदा वाजिनस्तस्याजिरे व्यानजिरे तदा ॥ ३०७ ॥