पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

गजौ स्तस्ते श्रियः पद्मौ- पद्मोत्तरेतिसंज्ञको ।
एतयोर्जीवितान्तस्य यो विधाता तवापि सः॥ २६२ ।।
वास्तव्यो योऽस्ति कालिन्द्याः कालियो नाम पन्नगः ।
यस्तस्य दमकः स्वैरं प्राणानां गमकः स ते ।। २६३ ।।
श्रुत्वेति प्रोल्लसत्कम्पः कंसः कातरलोचनः ।
तं विसृज्य समादिक्षतूर्णमामन्त्र्य मन्त्रिणम् ।। २६४ ॥
स्वादुभिर्मृदुभिर्घासैरेतावानीय पीय(न)ताम् ।
वृषाश्वौ स्वेच्छया मुञ्च यमुनावनराजिपु ।। २६५ ।।
चाणूरमुष्टिको पुष्टिमुपानय रसायनैः ।
यथा नियुद्धे जीयेते तौ च मल्लौ न केनचित् ॥ २६६ ॥
मन्त्रिणा प्रौढमन्त्रेण यथादिष्टमनुष्ठितम् ।
निस्तन्द्रचन्द्रशालिन्या शरदा च विजृम्भितम् ।। २६७ ॥
जगुर्जगच्चमत्कारि कलं कलमगोपिकाः ।
मदः सप्तच्छदामोदैः सहैव करिणामभूत् ॥ २६८ ॥
सरोजानां रजःपुजैरयुज्यन्त जलाशयाः ।
दिगन्तास्तु व्ययुज्यन्त पयोदानां कदम्बकैः ।। २६९ ॥
गोष्ठोपकण्ठे सोत्कण्ठगोपीयुक्तोऽथ रासकैः ।
चन्द्रिकोन्निद्रचन्द्रासु कृष्णश्चिक्रीड रात्रिपु ॥ २७० ॥
दिवसे तु स धेनूनां वृन्दं वृन्दावने वने ।
पालयामास गोपालवालकैः परिवारितः ॥ २७१ ॥
अथ कूलेषु कालिन्द्यास्तदा स्वच्छन्दचारिणौ ।
अरिष्टकेशिनौ दुष्टौ क्रमागोष्ठमुपेयतुः ॥२७२ ।।
तत्र तौ चक्रतुर्लोक सशोकमुपमर्दनात् ।
पयांसि पपतुस्तक्रमन्थनीश्च ममन्थतुः ।। २७३ ॥
आभ्यां वृषतुरङ्गाभ्यां चक्रे गोकुलमाकुलम् ।
वत्सः कृष्णोऽत्र नास्तीति नन्दः खेदमुपासदत् ॥ २७४ ॥


कलमः शालिधान्यविशेष