पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला

निर्ममे शौरिणा पूर्वं क्षणे जातेऽपि नोत्सवः ।
मथुरायां ततश्चक्रे तज्जन्मनि विशेषतः ॥ २४९ ॥
आगतो देवकीं द्रष्टुं कंसः शौरिगृहेऽन्यदा।
छिन्नकनासिकां कन्यां क्रीडन्ती तामुदक्षत ॥ २५० ॥
तामालोक्य मुनेर्वाक्यं स्मृत्वा सोऽभूद्भयातुरः ।
न मृत्युसदृशं दुःखं न संतोषसदृक्सुखम् ॥ २५१ ॥
स सौधमेत्य पप्रच्छ कंचिन्नैमित्तिकं रहः ।
मुनिना यन्मयि प्रोक्तं तत्सत्यं किमुतान्यथा ॥ २५२ ॥
सोऽवोचन्नृप तत्सत्यं नान्यथा मुनिभाषितम् ।
जीवन्नेव तवारातिर्देवक्याः सप्तमः सुतः ॥२५३ ॥
न वेद्मि कचिदस्तीति ज्ञानोपायं तु ते ब्रुवे ।
प्रदीपेनेव ते वैरी येनावश्यं प्रकाश्यते ॥ २५४ ॥
वपुष्मानिव दर्पोष्माश्यामलोविन्ध्यबान्धवः ।
ऊर्जस्विर्जितो यस्ते दुष्टोऽरिष्टाभिधो वृषः ॥ २५५ ॥
यश्चास्ति भृशमभ्यस्तदौःशल्यः केशिसंज्ञकः ।
लोकोपद्रवनिशूकः शूकलस्ते तुरङ्गमः ॥ २५६ ॥
एतावानीय दीनत्वमुद्दाममदमेदुरौ ।
मुच्येतां मधुरापुर्या बहिःस्वच्छन्दचारिणौ ॥ २५७ ॥
तावुभाविभवन्मत्तौ हेलया यो हनिष्यति ।
केसरीवान्तकृत्तेऽसौ राजकुञ्जर नान्यथा ॥ २५८ ॥
शार्ङ्गं यदस्ति ते धाम्नि दुःस्पर्शमितरैर्जनैः ।
तस्याधिज्यस्य यः कर्ता प्राणहर्ता तवापि सः ॥ २५९ ॥
शार्ङ्गं तु शार्ङ्गपाणेस्तद्भविष्यति भविष्यतः ।
एतत्त्वादिष्टमुत्कृष्टज्ञानैर्मुनिवरैः पुरा ॥ २६० ॥ (युग्मम्)
मल्लस्ते प्रतिमल्लो यः शूरश्चाणूरसंज्ञकः ।
यस्ते(स्तं) हन्ता स ते हन्ता मा कृथाः कंस संशयम् ॥२६१

निर्दयः. २. दुविनीताश्वः.