पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

गर्भावतारपिशुनान्महास्वप्नांश्चतुर्दश ।
दृष्ट्वा चित्रागते चन्द्रे निद्रामुद्रां व्यमुञ्चत ॥२३६।। (युग्मकम्)
प्रहृष्टा यावदाचष्टे देवी देवाय तान्प्रगे।
क्रोष्टुकिस्तावदागच्छच्चारणश्रमणोऽपि च ॥ २३७ ।।
तान्निशम्य वरस्वप्नांस्तत्फलं तावशंसताम् ।
तीर्थंकराणां जननी राजन्नेतान्समीक्षते ॥ २३८ ।।
ततो जगन्नयत्राणव्यवसायविशारदः ।
लोकोत्तरप्रभावोऽयं भावी तीर्थंकरः सुतः ।। २३९ ॥
श्रुत्वेति राजा राज्ञी च पीवरां प्रीतिमीयतुः ।
ज्ञानिनो बहुमानेन नत्वा व्यसृजतां च तौ ॥ २४० ।।
देवी विशेषलावण्यं देवश्चाभ्युदयं परम् ।
देशश्च दुरितध्वंसं लेभे गर्भानुभावतः ॥ २४१ ॥
श्रावणे श्वेतपञ्चम्यां चन्द्रे चित्रागते निशि ।
लग्ने सौम्यग्रहैर्दृष्टे शिवया सुषुवे सुतः ।। २४२ ।।
तदानीं दिक्कुमारीभिः सूतिकर्म विनिर्ममे ।
स्नात्रं चक्रे च शक्रेण तस्येत्यौपमाप्ततः ॥ २४३ ॥
कुन्ति देवि मयापीदमीक्षितं चक्षुपा पुनः ।।
यद्देवैर्यादवेन्द्रस्य रत्नैः सौधमपूर्यत ॥ २४४ ॥
आजन्मनाप्तसौख्यानामपि प्राणभृतां तदा ।
जातमात्रेऽप्यहो तत्र सुखाद्वैतमजायत ॥ २४५॥
तस्य जन्मोत्सवे देवः कारागारमशोधयत् ।
अमारिं (१) घोषयामास दीनांश्चोपचकार च ॥ २४६ ॥
सोऽरिष्टानि पिनष्टि स्म तदा नेमिर्लता इव ।
अरिष्टनेमिरित्यस्य ततो नाम विनिर्ममे ॥ २४७ ॥
उपास्यमानः स सुरैर्नन्द्यमानश्च यादवैः ।
पाल्यमानश्च धात्रीभिः सुखं सुखमवर्धत ।। २४८ ॥