पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

बलदेवान्तिकेऽध्यैष्ट स कलाः सकला अपि ।
उपाध्यायश्च बन्धुश्च स तस्य द्वयमप्यभूत् ॥ २२३ ।।
अगस्तेः पिबतो वार्धीन्कालो यावानभूत्पुरा ।
तावानेव चतुर्विद्याबोधे कृष्णस्य बुध्यताम् ॥ २२४ ॥
रम्ये वपुषि कृष्णस्य बाल्ययौवनयोः समम् ।
त्रुट्यच्च वर्धमानं च प्रभुत्वमभवत्तदा ॥ २२५ ॥
अभिरूपेण रूपेण जितः कृष्णेन मन्मथः ।
जघान स तु गोपस्त्रीः कोपात्तत्रानुरागिणीः ॥ २२६॥
ताडिताः पञ्चभिर्बाणैः पञ्चबाणेन तास्तदा ।
कृष्णमेव न्यषेवन्त तज्जेतारमहर्निशम् ॥ २२७ ॥
काश्चिदत्युच्चरोमाञ्चाः सानन्दाश्चन्दनद्रवैः ।
मांसलेऽसस्थले तस्य लिलिखुः पत्रवल्लरीः ॥ २२८ ॥
उच्चित्य शिखिपुच्छानि प्रोच्छलत्पुलकाङ्कुराः ।
चक्रुः काश्चन कृष्णस्य मौलिमण्डनमद्भुतम् ॥ २२९ ॥
वेपमानकराः काश्चिन्नवैः कुसुमदामभिः ।
वक्षःखलमलंचक्रुस्तस्य श्रीवत्सलाञ्छितम् ॥ २३० ॥
गोप्यस्ताः परितः कृष्णमण्डलीबन्धबन्धुरम् ।
प्रदत्ततालमुन्मीलल्लीलं हल्लीसकं जगुः ॥ २३१ ॥
रतिस्तावत्सुखं तावत्तावद्दानं दधुः पृथु ।
गोपालसुदृशां तासां यावत्कृष्णस्य दर्शनम् ॥ २३२ ॥
ताभिरध्यापितः सोऽथ ललितं मन्मथं तदा ।
यथा कामकथावादे पराजीयन्त तेन ताः ॥ २३३ ।।
बन्धुना बलदेवेन रक्षमाणः प्रतिक्षणम् ।
इति कृष्णः सुखं क्रीडन्गोकुले कालमत्यगात् ॥ २३४ ॥
इतश्च श्रीशिवादेवी स्थिता शौर्यंपुरे पुरे ।
एकदा कार्तिके कृष्णद्वादश्यां क्षणदात्यये ।। २३५ ॥