पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६०४ काव्यमाला। संप्रत्यप्रतिमल्लास्ते समस्तध्वजिनीयुताः । जरासन्धमुपस्थातुं निजस्थानात्प्रतस्थिरे ॥ ४९॥ दन्तावलघटाभीष्मैर्भविता मगधेश्वरः । मिलितैस्तैस्तमःस्तोमस्तोयदैरिव दुर्जयः ॥ ५० ॥ तद्देव वसुदेवस्तान्प्रेष्यतां रोद्धमुद्धतान् । पक्षच्छेदो विपक्षस्य नीतरुपनिषत्परा ॥ ५१ ।। धृत्वा विज्ञापनामेनां हृदि यादववासवः । वैताढ्ये विक्रमेणाढ्यं प्रैषीदानकदुन्दुभिम् ।। ५२ ॥ सुतौ प्रद्युम्नसाम्बौ च समस्तांस्तांश्च खेचरान् । प्रस्थितेन समं तेन जयाय विससर्ज सः ॥ ५३ ।। या नितान्तमरातीनामायुधौघविधातिनी । मेरोर्जन्ममहे बाहौ बद्धपूर्वा सुपर्वभिः ॥ ५४ ॥ . सा भुजे वसुदेवस्य प्रस्थितस्य महौषधी । अबध्यत खहरतेन हृष्टेनारिष्टनेमिना ।। ५५॥ (युग्मम्) याते विजययात्रायां वेगादानकदुन्दुभौ । महेन्द्रसारथिनेमिमेत्य मातलिरब्रवीत् ।। ५६ ।। स्वामिन्नूचेऽहमाहूय मघोना जातु मातले । बान्धबार्थेऽस्ति युद्धार्थी नेमिभविंशतीर्थकृत् ॥ ५७ ॥ दिव्यशस्त्रौघसंपूर्ण भन्मवैरिमनोरथम् । रथं सवज्रसंनाहं गृहीत्वा त्वं ब्रज द्रुतम् ॥ ५८ ॥ तदारोहत्विमं खामी गुणमाणिक्यरोहणः । इति विज्ञापनां तस्य कृतार्थीकृतवान्प्रभुः ॥ ५९॥ सभुजास्फोटसुभटौ गर्जदूर्जस्विकुञ्जरौ । उलुतौ योद्धमन्योन्यं व्यूहौ तावथ चेलतुः ।। ६० ॥ पीवरा यहेषाभिरूर्जिता गजगर्जितैः । नभो बधिरांचक्रुश्चमूविश्वासनिखनाः ॥ ११ ॥