पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५९९ सैषः नः स्तनकार्कश्यसुहजघनबान्धवः । नाभीदुर्ललितो नीवीमोक्षकलिकरः करः ॥ १०९७ ॥ सैष ज्याकर्षणाक्लाम्यदङ्गुलीवलयोज्वलः । कृष्टदुष्टारिवामाक्षीशिर केशोत्करः करः ॥ १०९८॥ सैष नम्रारिभूपालपृष्ठविश्रामनैष्ठिकः । समस्तार्थिचमूदत्तहिरण्यनिकरः करः ॥ १०९९ ।। एकच्छत्रामिमां धात्री यस्य खैरं वितन्वतः । कुर्वन्ति स शराः पूर्व वंशच्छेदं महीभृताम् ॥ ११० ॥ हा नाथ मथितानेकवीरकिर्मारिते रणे । सोऽपि त्वमधुना पाणिमात्रगानो विलोक्यसे ॥ ११०१॥ (युग्मम्) त्वामद्य हरता वीर वेधसा मन्दमेघसा । शृङ्गारश्च विलासश्च रतिश्च हियते स नः ।। ११०२ ।। इत्याद्यन्या अपि प्राप्य प्राणनाथं निजं निजम् । विलापतुमुलाः कामं क्रन्दतीर्मगचक्षुपः ॥ ११०३ ॥ संसारभङ्गुरीभावभावितैरमृतोपमैः । तैस्तैः संबोधयांचवे वचोभिस्तपसः सुतः ॥११०४॥ (युग्मम्) अथादेशादजातारेभूभुजां प्लवगध्वजः । आग्नेयास्त्रेण सर्वेषामग्निसंस्कारमादधे ।। ११०५ ॥ स्कन्धावार ततोऽभ्येत्य भ्रातॄणामौर्वदेहिकम् । सहैव धृतराष्ट्रेण पाण्डवेया वितेनिरे ॥ १९०६ ॥ ताभिस्ताभिः क्रियाभिश्च शोकमाक्षिप्य तत्क्षणात् । वितीर्णविनयादेशं सहायीकृत्य सात्यकिम् ॥ ११०७ ॥ धृतराष्ट्र समं ताभिः समस्ताभिः पुरधिभिः । प्रेषयामास नगरं धर्मभूनागसाह्वयम् ॥ ११०८ ॥ (युग्मम्) अन्वेषणीयाः खयमेव तावत्प्रजाः प्रतीक्षैः प्रयतैरजनम् । यावज्जरासन्धवधं विधाय हरेर्निदेशादहमभ्युपैमि ॥ ११०९॥