पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाण्डवचरितम् । ५४३ स्यसि न चेत्तर्हि संहितः सव्यसाचिना । दाग्नेयबाणोऽसौ शोषयिष्यत्यदः सरः ॥ ८८९ ॥ को निखिलैर्नास्मद्योभिर्योद्धुमीशिगे। न रोचते तुभ्यं तेन युद्धं विधीरसाम् ।। ८९०॥ स्मिन्नप्यहो तस्मिलितेऽधिप्रधनं त्वया । क्षा एव वयं सर्वे भुञ्जीथाः पृथिवीमिमाम् ॥ ८९१ ॥ वेति श्रवणक्रोडविषवृष्टिसहोदराम् ।।१. रतीं तपसः सूनोरमर्षकथिताशयः । ५२ ॥ पायुद्धं विनिीय समं पवनजन्मगा। स्वो निरगानीरादभ्रादिव विपाकरः ।। ८९३ ॥ (युग्मम्) परिसर मत्तमातङ्गेन्द्रमिवारिकाः । ग्डवेयास्तमावृत्य रणक्षेत्रमुपानयन् ॥ ८९४ ॥ मकौरव्ययोरतत्र चरणायुधयोरिव । मजाद्या दधुर्यो कामयोः पारिषद्यताम् ॥ ८९५ ॥ द्रनीलामलं व्योम व्याप्त गीर्वाणखेचरैः । ति स्म भूमिलल्लोकप्रतिबिम्बैरिवाक्षितम् ॥ ८९६॥ मातुरीयसैन्यस्य यादवीयबलस्य च । |न्दिदृक्षारसाक्षिप्ताः संगच्छन्ते स्म सैनिकाः ।। ८९७ ॥ दायुद्धरहस्यैकभाष्यकारभुजोर्जितः। लभद्रोऽपि तत्रागाद्विलोकनकुतूहली ॥ ८९८ ॥ गराङ्गणे लोकैः परितः परिवेष्टितौ । ङ्ककाराविवास्थातां गान्धारेयवृकोदरौ ॥ ८९९ ॥ ऽपि प्राणाधिको धार्तराष्ट्रो न तु वृकोदरः । चिच्च बलवान्भीमो न नाम धृतराष्ट्रभूः ॥ ९.०० ॥ मन्ये तु मांसलान्यासी मारुतिर्न कुरूद्धहः । प्रपरे पुनरभ्यासी कौरवो नैव पावनिः ॥ ९०१॥ ब्दोऽन्त्रापराधार्थः.