पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७६ काव्यमाला।

तदा सहायकं यावत्कर्णयुद्धे किरीटिनः ।
रुषा वारितवान्द्वारमस्साकमुरगप्रभुः ॥ ७९८ ॥
तदद्य कृतास्माभिः साहाय्यं सितवाजिनः ।
मज्जद्भिः क्षिप्तैः चक्रद्वयं कर्णवरूथिनः ।। ७९९ ।।
हत्त्वा च सपरीवारं कौरवेन्द्रमसंशयम् ।
यूयं भविष्यथ प्रातः पारीणाः प्रधनाम्बुधेः ॥ ८०० ॥
तदादिश ययैदं वो जयोदन्तसुधारसम् ।
उपायन शय पश्यामः पन्नगेश्वरम् ॥ ८०१॥
धर्मजोऽपि यचित्यं रचितखागतक्रियः ।
भीमाद्यैरादरादृष्टानोमाय विससर्ज तान् ।। ८०२ ।।
इतश्च कौरवः कर्ण कर्णधारं रणार्णवे ।
शोचशिबिरमागत्य पल्यङ्केऽवाङ्मुखोऽपतत् ।। ८०३ ।।
विलीन इव मूर्छाल इव व्यसुरिवाथ सः ।
न ददर्श न शुश्राव न विवेद च किंचन ॥ ८०४ ॥
तस्मिञ्शोकनिपीतेऽभूत्कामं शोकमयी चमूः ।
तमःकवलिते ह्यर्के किं मही न तमोमयी ।। ८०५ ॥
मुमूर्छ क्षणमुच्छासविकलो मुकुलेक्षणः ।
सोरस्ताडं क्षणं मुक्तकण्ठमुच्चैः रुरोद च ॥ ८०६ ॥
नामग्राहं च हा कर्ण कर्णेति व्यलपत्क्षणम् ।
क्षणं तस्थौ च तूष्णीकस्तदा दुर्योधनः शुचा ॥ ८०७ ।।
(युग्मम् ।
इत्थं नवनवोत्थास्तुशोकोर्मिविवशीकृतम् ।
वेगादागत्य साक्षेपां द्रौणिर्वाणीं तमब्रवीत् ॥ ८०८ ॥
महाराज स निर्व्याजशौण्डीरिमगुणः क्व ते ।
क्व ते सत्त्वं च तद्वीर वज्रविस्फूर्तिजित्वरम् ।। ८०९ ॥
सोऽवधीरितधात्रीन्द्रगरिमा गरिमा क्व ते ।
क्व ते गाम्भीर्यमम्भोधिगर्वसर्वंकषं च तत् ।। ८१० ।।