पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

किं च यातेन दूत्याय तदानीं हास्तिने मया ।
किंचिदावेद्य वृत्तान्तमेनं कर्णोऽभ्यधीयत ॥ ७८५ ॥
ततः कर्ण तवेदानी युक्ता सोदर्यसंगतिः ।
सेवितुं न तु युज्यन्ते कुरवस्तद्विरोशिनः ॥ ७८६ ॥
सोऽप्यूचे तं हरे नाहं मोक्तुमर्हामि कौरवम् ।
कर्णः कर्ण इति ख्यातिं येन नीतोऽसि सर्वतः ॥ ७८७ ।।
पुरुषेषु न रेखापि साधुभिस्तस्य दीयले।
यः स्निग्धमदवीयस्यां मित्रमापदि मुङ्गम् मा ७८८ ॥
पश्य मित्रं मरीचीनामुपरागे विमर्थताम् ।
गीयते खलु विद्वद्भिः पुंस्त्वमेव न केवलम् ।। ७८९ ।।
कौरव्यस्य ततः कार्ये त्याज्याः खलु मयासवः ।
किं पुनः फाल्गुनादन्यं हनिष्यामि न बन्धुषु ॥ ७९० ॥
इति वैरायमाणं तं विनिश्चित्यार्जुने मया ।
वक्तुमिष्टोऽपि युष्मभ्यं नोदन्तोऽयमकथ्यत ।। ७९१ ।।
ज्ञातेऽस्मिन्नर्जुनो बन्धुस्नेहविक्लवतां गतः ।
यदि कर्णेन हन्येत तद्भवेत्किं हि मङ्गलम् ।। ७९२ ।।
इत्याकर्ण्य गिरं शापिाणेर्बाष्पायितेक्षणाः ।
पाण्डवाश्चक्रिरे सवै राधेयस्यौदेहिकम् ॥ ७९३ ॥
यावत्तिष्ठन्ति ते [सर्वे] स्तोकशोकभरास्तदा ।
तावत्प्रौढप्रभाजालक्षालितक्षणदामलान् ॥ ७९४ ॥
आतपत्रायितस्फारस्फटामण्डलमण्डितान् ।
कांश्चिदालोकांचकुर्दिव्यमूर्तिधरान्पुरः॥ ७९५ ॥ (युग्मम्)
पञ्चाङ्गचुम्बितक्षोणितलैरानम्य तैस्ततः ।
विज्ञापितस्तयःसूनुः कुक्ष्मलीकृतपाणिभिः ॥ ७९६ ॥
देव दिव्ये पुरा तस्मिन्पन्नगेन्द्रसरोवरे ।
विप्रियं यैर्वितेने वस्ते वयं पवनाशनाः ॥ ७९७ ॥