पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

ते निःसंदेहमात्मीये प्रत्यभिज्ञाय कुण्डले ।
अकस्मान्मुहुरुष्णोष्णाः सा ववर्षाश्रुविप्रुषः ।। ७७२ ।।
तामवादीदतारिः कष्टमानन्दपर्वणि ।
मातः केयमकोरडेऽपि शोकसंकुलता तव ।। ७७३ ॥
नन्वद्य फाल्गुनागस्त्यग्रस्ते कर्णमहार्णवे।
जयद्वीपमभूदेवि त्वत्सुतैरीषदासदम् ॥ ७७४ ॥
तत्त्वयाकसिरिभिः किं कष्टाभिर्वाष्पवृष्टिभिः ।
मुखाम्भोजशश्रीरास्माकीयं विलुप्यते ॥ ७७५ ॥
अथोवाच सुतान्कुन्ती मन्युना गद्गगदाक्षरम् ।
वत्साः किं नाम वोऽधाहं मन्दभाग्या निवेदये ॥ ७७६ ॥
कर्णो हि पाण्डदेवस्य तेजसामाद्यकन्दलः।
सोदरो भवतां बन्धुः सिन्धुरौर्जित्यवारिणः ॥ ७७७ ॥
किंतु हेतोः कुतोऽप्याशु जातमात्रोऽप्यसौ मया ।
कुण्डलाभ्यां किलैताभ्यां सनाथीकृत्य तत्यजे ॥ ७७८ ॥
हेतुर्मातः स को नाम सुतं येनैनमत्यजः ।
इति विस्मरचेलोभिः पाण्डुजन्मभिरीरिते || ७७९ ॥
स्त्रीस्वभावभुवा कुन्त्यां ह्रिया तूष्णीकताजुषि ।
वृत्तान्तमखिलं कर्णे कथयामास केशवः ॥ ७८० ॥ (युग्मम्)
बन्धूच्छेदस्मरत्खेदाः पाण्डवाः पुनरभ्यधुः।
आः कृष्ण न त्वमप्येवमियत्कालमचीकथः ॥ ७८१ ।।
कारिताः किं वयं हन्त भ्रातृहत्यामिमां त्वया ।
क्व नाम पातकस्यास्य विशुद्धिर्भविताय नः ॥ ७८२ ॥
इत्यातहृदयान्बन्धुहत्यया पाण्डुनन्दनान् ।
सभ्रूभङ्गमभाषिष्ट विस्पष्टं विष्टरश्रवाः ॥ ७८३ ॥
वृथा ताम्यथ किं नाम कार्येऽमुण्मिन्नकल्मषे ।
जिघांसन्तं जिघांसीयादिति धर्मो हि दोष्मताम् ॥ ७८४ ॥