पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५७३

अर्जुनार्जुन किं नाम नाराचान्न विमुञ्चसि ।
कृपा कौतस्कुतीयं ते द्विषत्यसिन्सुतद्रुहि ।। ७५९ ॥
भूयो हि रथमारूढः सोऽयमत्यन्तदुर्जनः ।
जीवते केसरी केन कन्दरान्तरसंचरः ।। ७६० ॥
न चाक्षत्रमिदं किंचित्तव धर्मव्यतिक्रमः।
विरोधी बलवानन्ध्र हन्तव्यो हि जयैषिभिः ॥ ७६१ ॥
इति विष्णुगिरा जिष्णुः पुनरप्यातधन्वनः ।
क्षिप्रमेव क्षुरप्रेण राधेयस्याहरच्छिरम् । ६२ ।।
उन्मीलत्कुण्डलज्योतिर्जटालं तत्समुच्छलत् ।
बभौ चम्पापतेस्तेजः पिण्डीभूतमिवान्तरम् ।। ७६३ ॥
शिरोऽदीयत मित्राय बन्धुभ्यश्च धरा मया ।
इति कर्णकबन्धेन प्रीत्येव ननृते तदा ।। ७६४ ॥
उदेति स्माभिकौन्तेयबलमानन्दचन्द्रमाः ।
मीलति स च तत्कालं कौरवाम्भोजकाननम् ॥ ७६५ ॥
पिण्डितैः पाण्डवानीकहर्षकोलाहलोमिभिः ।
निपीयन्ते स्म कौरव्यसैनिकाक्रन्दकन्दलाः ॥ ७६६ ॥
वियत्युत्पतितं वीक्ष्य तच्चम्पाधिपतेः शिरः ।
राहुत्रस्त इवास्ताद्रिकाननेऽविशदंशुमान् ।। ७६७ ॥
कर्णस्य शिरसः कर्णकुण्डले भुवि पेतुषः ।
आदत्त मारुतिबिम्बे भाखतो भूगते इव ॥ ७६८ ।।
पूष्णि चास्तं गते कर्णे नितरामन्धकारिताः।
कौरवाः शिबिरं जग्मुर्मन्दमन्दपदक्रमम् ।। ७६९ ।।
पाण्डवाः पुनरत्यन्तमुद्दयोतिवदनेन्दवः ।
स्कन्धावारं ययुः खैरं संचारचतुराशयः ॥ ७७० ॥
कुण्डलाभ्यां तथैताभ्यामभ्यर्च्य चरणद्वयीम् ।
ते राधेयवधीताः प्रणेमुस्तत्र मातरम् ॥ ७७१ ।।