पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७२ काव्यमाला।

ततः पल्लवितप्राणं बाणधोरणिवर्षिणम् ।
कर्णोऽभ्यवत्त बीभत्सुमीषदैन्यकिरा गिरा ।। ७४६ ॥
क्षत्रियक्षि मक्षत्रमिदमर्जुन मा कृथाः ।
न खल्वयुध्यमानेषु प्रहारः सत्यशालिनाम् ॥ ७४७ ॥
क्षात्र धर्ममिदं वीर यदि त्वमपि लुम्पसि ।
तदानीमपरित्राणः कुत्रायमवतिष्ठताम् ॥ ७४८ ॥
तन्मुहर्तं पतीक्षस्व मा मुचः सुतरां शरान् ।
उद्धरामिमममहं यावदिमं रथम् ॥ ७४९ ॥
तमेवं कृपणालापमलपन्मद्रभूपतिः ।
राधेय न भवान्सूतकुलं ह्रियमलम्भयत् ॥ ७५० ॥
क्षत्रियः क इव प्राणसंदेहेऽपि महीयसि ।
वचस्त्वमिव शत्रूणां पुरो दीनमुदीरयेत् ।। ७५१ ॥
दुर्घीदुर्योधनो नूनं येन भीरुशिरोमणौ ।
कृता गोहायुदेशीये सिंहसंभावना त्वयि ॥ ७५२ ॥
न कौरव्यः स ते मित्रं मन्ये मानकमन्दिरम् ।
वदस्येवं गिरं दीनां यत्पुरः परिपन्थिनः ।। ७५३ ।।
इति शल्यगिरा शल्यतुल्यया गलितौजसम् ।
स्मितधौताधरोद्देशः केशवः कर्णमब्रवीत् ॥ ७५४ ॥
राधेय धर्मसर्वखं त्वां विना बत वेत्ति कः ।
शङ्के स्मृतिरहस्यानि स्फायन्ते त्वयि संप्रति ॥ ७५५ ॥
अभिमन्युवधे किंतु विस्मृतान्येव तानि ते ।
सर्वैः संभूय युष्माभिर्यदेकः स तदा हतः ॥ ७५६ ॥
यदि वात्मविपाच्चैर्द्धर्मतत्त्वविदः खलाः ।
परापदि तु धर्मस्य विसृजन्ति जलाञ्जलिम् ॥ ७५७ ॥
सोत्प्रासमित्युपालभ्य राधेयं गरुडध्वजः ।
तद्गिरा मन्थरीभूतभुजमर्जुनमभ्यधात् ।। ७५८ ।।