पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५७१

निश्चिकायात्मनः कायव्ययं कर्णः कपिध्वजात् ।
राज्यभङ्गं कुरूणां च पाण्डवानां च संपदम् ।। ७३३ ॥
अथ सर्वाभिसारेण शराणामनणूर्जितः ।।
मृत्युमेवोररीकृत्य स योद्धमुपचक्रमे ।। ७३४ ॥
एकाश्रयमसंदेहजयलक्ष्मीनिरीक्षितः।
बभूव भीमः समरस्ततः कर्णकिरीटिनोः ॥ ७३५ ।।
व्योम्नि वैमानिकैदिक्षु दिग्गजैहुवि भूधरैः ।
उच्छलत्तच्छरव्रातभीत्या दूरेण दुद्रुवे म् ॥६६॥
कल्पान्तचलितोदन्वन्नीरनिर्घोषभीषणः ।
भयसंभ्रान्तयोरासीद्वाहिन्योस्तुमुली महान् ॥ ७३७ ॥
बाहीकैः कचिदास्फाल्य कोलाहलपलायितैः ।
बभञ्जिरे रथाः साकं रथिकानां मनोरथैः ॥ ७३८ ॥
नीचैर्मार्गदुशाखाभिः पर्यस्तकुथकतनाः ।
इभाः प्रणेशुझम्पामिनश्यदाधोरणा रणात् ।। ७३९ ॥
कर्णफाल्गुनयोरश्वान्पुनर्मद्रेशकेशवौ ।
धारयांचक्रतुः सम्यक्सारथ्यकलया बलात् ॥ ७४० ॥
सर्वस्मिन्नप्यनीकेऽथ विद्रुते वीरकुञ्जरौ ।
रेजतुस्तोरणाशक्तावटव्यामिव कुञ्जरौ ॥ ७४१ ॥
अथैवं रणसंरम्भे कर्णस्याचक्रनामितः ।
मङ्क्षू धर्म इवानीतौ निर्ममज रथः क्षितौ ।। ७४२ ॥
कलाकल्पेन शल्येन प्रेरिता अपि वाजिनः ।
नेशतेस्म तमुद्धर्तुं विवेकमिव दुर्धियः ॥ ७४३ ॥
श्यामलिग्नाधिवक्रेन्दु वैलक्ष्येणाधिमानसम् ।
मन्दिम्ना चाघिदोर्दण्डं कर्णस्याक्रियतास्पदम् ।। ७४४ ॥
सोऽथ खयमवीतारिरुद्दिधीर्षुर्वरूथिनम् ।
उच्चैरुत्साहमारोहत्तदानीमर्जुनः पुनः ॥ ७१५॥