पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७० काव्यमाला।

मन्दीभूतेऽथ कर्णस्य शरशैशिरमारुते ।
बाणदक्षिणवातेन(च) स्फूर्जत्यधिकमार्जुने ।। ७२० ॥
कौरवाः परितः कुन्दा इवासुमनसोऽभवन् ।
विकाशं चागमन्नुच्चैश्चम्पका इव पाण्डवाः ॥ ७२१ ॥(युग्मम्)
अन्धीभूष्णुरथो जिष्णुमार्गणैरङ्गभूपतिः ।
अत्रस्तु(सु)रस्त्रमाहेयं महीयांसमजूहवत् ॥ ७२२ ॥
प्यधीयन्स डिद्दण्डमण्डिताब्दविडम्बिभिः ।
विषज्या वचनालास्यैर्दन्दशूकैर्दिशस्ततः ॥ ७२३ ॥
बभालच्छलात्सप्तसप्तिसौप्तिकहेतवे ।
संभूयेवागताः सर्वशरीतिमिरोर्मयः ॥ ७२४ ॥ (युग्मम्)
भुजङ्गजलदैः सद्यः पीते तपनतेजसि ।
तत्फणामणयो ज्योतिरिङ्गणा इव रेजिरे ॥ ७२५ ॥
सर्पसंतमसे तस्मिन्द्यावाभूमिपिधायिनि ।
सुभद्राभरास्येन्दुः शुशुभेऽभिनवोदयः ॥ ७२६ ॥
काद्रवेयरुपद्रोतुमनोभिरभितोऽर्जुनम् ।
संभ्रमादमि खैरं साक्षादापद्धटैरिव ।। ७२७ ।।
तान्मुरारातिरालोक्य त्रैलोक्यैकभयंकरान् ।
गाण्डीवधन्विनो बन्धशङ्कातङ्काकुलोऽभवत् ॥ ७२८ ।।
अथाहेयास्त्रसंहारहेतवे तायदैवतम् ।
कार्मुके सायकं सद्यः संदधे च धनंजयः ।। ७२९ ॥
जग्मुश्च क्वापि निर्नाम ते भुजङ्गमपुंगवाः ।
दुर्नीतिहतवृत्तीनामसाधूनामिबोदयाः ॥ ७३०॥
राधेयस्य ततश्चेतः प्रविष्ट इव विष्टपम् ।
उज्झामास तमस्तोमः पाण्डवांश्च भयोदयः ॥ ७३१ ।।
साक्षादिव जये तस्मिन्नस्त्रे विलयमीयुषि ।
घटोत्कचवधादाप्तवत्यां शक्तौ च रिक्तताम् ॥ ७३२ ॥