पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

कर्णोत्तंसीभवत्पाणिपाणिजद्युतिकन्दलैः
कोदण्डमण्डनं प्रापदिषुरेकोऽप्यनेकताम् ॥ ७०७ ॥
जिष्णोरुन्मुच्य नाराचमूर्ध्वीभूताङ्गुलि करः ।
विश्वविश्वकधन्वित्वकीर्तिहस्त इवाबभौ ।।,७०८ ॥
क्वापि स्थेमान(ल)मन्यस्य न व्यलोकि त्वया विना ।
इतीवास्फालयत्प्रीता प्रकोष्ठं तस्य शिञ्जिनी ।। ७०९।।
स्थेयसीमिव तौ मुष्टिं बिभ्रतावपराकि
अलक्ष्यग्रहसंधानौ चित्रस्थाविव रेजताम् ॥१०॥
भुवनाद्वैतधन्विस्वकीर्तिकोलाहलैरिव ।
आक्रम्यते स दिक्चक्रं शिञ्जिीशिञ्जितैस्तयोः ।। ७११ ॥
विभाव्य रणसंरम्भ मा स्म मूर्च्छन्निमाः स्त्रियः ।
इतीव तच्छरव्रातैः परितस्तरिरै दिशः ॥ ७१२ ।।
कुर्वन्तः प्रतिपक्षेण कृतस्पर्द्धि गुणं क्षणात् ।
प्रथन्ते स मिथः स्पर्द्धागाथका इव तच्छराः ॥ ७१३ ॥
अवदानेषु तन्मूर्ध्नि विमुक्ताः स्वर्वधूणैः ।
अन्योऽन्यस्य स्रजः काण्डमण्डपेन न सैहिरे ॥ ७१४ ॥
तावुभावप्यशोभेतां शोणिताभ्यक्तविग्रहौ ।
स्फुटानुरागवीरश्रीकटाक्षश्छुरिता इव ॥ ७१५ ॥
भूयिष्ठभूचरारावदुःसहपसरास्ततः ।
तूर्णमौर्णविषुः कर्णमार्गणश्रेणयोऽम्बरम् ॥ ७१६ ॥
न रथ्या न रथो नापि सारथिनं च केतनः ।
न देहमपि पार्थस्य ददृशे तत्तिरोहितम् ॥ ७१७॥
राधेयस्याथ तां बाणधोरणी धूसरीमिव ।
शराः करा इवोष्णांशोमुष्णन्ति स्म किरीटिनः ।। ७१८॥
फाल्गुने वल्गति खैरं पत्रिपत्रौषशालिनि ।
बभूव च्छिदुरच्छायः कामं कर्णमहीरुहः ॥ ७१९ ।।