पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६८ काव्यमाला।

विषप्रमोष एवोचैर्वक्ति गारुत्मतं मणिम् ।
निगदत्युदयं ध्वान्तध्वंस एव विवखतः ।। ६९४ ॥
तत्त्वया मद्वधायैव जन्मप्रभृति संभृतम् ।
यज्जगत्रितयामोदि कार्मुकाभ्यासपाटवम् ॥ ६९५ ॥
द्रुतमिष्वासमाकृष्य तदद्य प्रकटीकुरु ।
शौण्डीराणां हि शौण्डीर्यं दोष्णोर्वसति नो गिरि ॥ ६९६ ॥
(युग्मम्)
किंत्ववश्यं वचस्येव पर्याप्तत्वात्पराक्रमः ।
भुजस्तम्भेषु वीराणां खल्प एव विजृम्भते ॥ ६९७ ॥
इत्युदीरयति श्रेष्ठं सौष्ठवं सव्यसाचिनि ।
कालपृष्ठे भटप्रष्ठो राधेयः संदधे शरम् ॥ ६९८ ॥
जृम्भमाणगुणः शश्वद्विश्वकर्णान्तसीमनि ।
कृष्ट्वा चापगुणं कर्णः स्वकर्णाभ्यर्णमानयत् ॥ ६९९ ॥
तदाकर्षभवत्क्रूर क्रेंकारकपटादभूत् ।
साट्टहास इवेष्वासः संगरोत्सवहर्षुलः ॥ ७०० ॥
कलयामास कर्णस्य मुष्टिः कर्णान्तसंगतः ।
विकासविकलोत्तंससरसीरुहविक्र(प्र)मम् ॥ ७०१॥
नीरादिवोर्मयः सिन्धोर्बिम्बादिव रवेः कराः ।
कार्मुकादथ कर्णस्य क्रामन्ति स शिलीमुखाः ॥ ७०२ ॥
अश्रान्तसंहिताशेषसंग्रामजयवासने ।
शरासने शनैः पार्थोऽप्यवन्ध्यं संदधे शरम् ॥ ७०३ ॥
जीवितव्याशया सार्धं समग्रकुरुभूभुजाम् ।
आचकर्ष जगजिष्णुर्जिष्णुरिष्वासशिञ्जिनीम् ॥ ७०४ ॥
संमुखस्याप्यसौ युद्धे जग्राह गुणमेव मे ।
पृथासूनोः सुवंशोत्थमितीव धनुरानमत् ॥ ७०५ ॥
एततत्रिजगल्लोकाः पश्यतार्जुनदोःकलाम् ।
इत्युवाचेव गाण्डीवं स्फारविस्फारकैतवात् ॥ ७०६ ॥