पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

संपरायरसोद्रेकादुल्लसन्मौलिकुन्तलः ।
राधेयोऽथाभ्यधात्क्रोधपाटलाक्षः किरीटिनम् ॥ ६८१ ।।
अर्जुन द्रुतमेह्येहि मा म मन्थरतां गमः ।
ओजस्वी खलु वीराणां कवीनां च पदक्रमः ॥ ६८२ ॥
प्रवीरानपरान्नित्यं निघ्नतां पतत्रिणाम् ।
अभ्यासोऽभूदियत्कालं तत्फलैस्त्वद्य भाविता ।। ६८३ ॥
त्वामहत्वा जगत्येकवोरभन्यमनारतम् ।
कषितानेकवीरोऽपि न प्रीयेऽहं निजौजसा ।। ६८४ ॥
निर्दग्धनिखिलक्षोणीरुहपक्षोऽपि लक्षशः।
को नाम दहनो हन्त महीधरमनिर्दहन् ॥ ६८५ ॥
तदस्ति तव चेकिंचिदूर्जितं भुजदण्डयोः ।
तत्कुण्डलय कोदण्डं न त्वेष न भविष्यसि ॥ ६८६ ॥
भारद्वाजं गुरुं किंतु मा स तं हन्त लज्जय ।
न्यासीचक्रे मुदा येन कार्मुकोपनिषत्त्वयि ॥ ६८७ !!
भग्नोर्वीशद्रुमौघस्य वीरकुञ्जरमानिनः ।
शौण्डीर्यदन्तभङ्गाय भवतोऽद्यास्मि भूमिभृत् ॥ ६८८ ॥
मत्प्रतापयुगान्तार्कस्त्वबाहुमहिमाणवम् ।
निपीयाद्य कुलं पाण्डोर्विश्वं निर्दग्धुमीहते ॥ ६८९ ।।
महीतलमिदं पाण्डुसुतानुत्पाट्य कण्टकान् ।
अद्य कौरवकीतीनां सुसंचार करोम्यहम् ॥ ६९०॥
इत्यहंकारझंकारिगिरमजावनीश्वरम् ।
सौष्ठवोत्तिष्ठदुद्दामरोमाञ्चोऽवोचदर्जुनः ॥ ६९१ ॥
राधेय वीरधौरेयः को विना त्वां जगत्यपि ।
ऋते मिहिरमन्योऽस्ति यदि वा न दिवाकरः ॥ ६९२ ।।
किंतु नात्मगुणः सद्भिरात्मनैव प्रकाश्यते ।
क्रियैव खलु कर्तव्या गुणवैतालिकी जनैः ॥ ६९३ ॥