पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

यदेवमबलेव त्वमुच्चकैराचितः शुचा ।
मुहुर्मुर्च्छस्यतिक्रन्दस्यत्यन्तं परिदेवसे ॥ ११ ॥
त्वादृशानपि शोकोऽयमाक्रमिष्यति चेद्बलात् ।
चलयिष्यति शैलेन्द्र बालस्तन्मलयानिलः ॥ ८१२ ॥
महानथ सहायो मे कर्णोऽभूदिति शोचसि ।
तव त्रैलोक्यमल्लस्य तदप्येतत्रपाकरम् ॥ ८१३ ॥
यच्चापकर्षणे वाम सहायीकुरुते करम्या
तेनापि त्रपते कामं शूराणां दक्षिणः ८१४ ॥
अद्यापि त्वयि संग्रामसीमानमधिताथुषि।
रवौ दिवमिव ध्वान्ताः पाण्डपया न दुर्जयाः ॥ ८१५ ॥
आस्तां तावद्धवान् शल्योऽप्यतुल्यभुजवैभवः ।
खण्डने पाण्डुपुत्राणां जन्यमूर्द्धन्यलंतमाम् ॥ ८१६ ॥
प्रक्षाल्य परितः शोकातङ्कपङ्कमिमं ततः।
राजन्मनेन्द्रमेवैनं सेनान्यं कर्तुमर्हसि ॥ १७ ॥
इति द्रौणेगिरा सद्यो रुचेव रविसारथेः।
मुमोच स शुचं किंचिज्जीवलोक इव क्षपाम् ॥ ८१८॥
तं च सेनान्यमातेने मद्रचन्द्र जयेच्छया ।
आशा हि दूरं दूर्वेव विलूनापि प्ररोहति ।। ८१९ ॥
कृतवर्मकृपद्रौणिसौबलादिबलान्वितः ।
अग्रे कृत्वा प्रगे शल्यं कौरवो रणमागमत् ॥ ८२० ॥
उन्मूल्य शल्यमुल्लाघमाधातुं जयमात्मनः ।
क्षेत्रक्षोणिमुपागच्छद्धर्मजोऽपि महाभुजः॥ ८२१ ।।
त्रुटसुभटकण्ठास्थिष्ठात्कारमुरजध्वनिः ।
कबन्धताण्डवोच्चण्डस्ततोऽभूत्संगरोत्सवः ॥ ८२२ ॥
प्राणोपदंशमापीय रिपूणां शोणितासवम् ।
क्षीबा इव लुठन्ति स्म क्षितौ तत्र पतत्रिणः ॥ ८२३ ॥