पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५६५

मास्मान्योऽन्यमिवोत्क्रुद्धौ निरीक्षेतामिति ध्रुवम् ।
शराः शैलीभवन्ति स्म छिन्नास्ताभ्यां मिथोऽन्तरे ॥ ६५५॥
मुष्टिरन्योऽन्यनिर्मुक्तैः सायकैरिव कीलितः ।
एक एव तयोर्वीक्षांचक्रे कर्णान्तमागतः ॥ ६५६ ॥
पत्रिभिस्त्वमितोऽप्यस्त्रविद्ययैव विनिर्मितैः।
गगनं च दिगन्ताश्च तिरयांचक्रिरेतराम् ।। ६५७ ॥
तयोर्वाणवणोद्वीरें रेज"रुधिरनिर्भरः।
निर्यनङ्गेष्वपर्याप्तः कोपजन्मेव शोणिमा ।। ६५८ ॥ (युग्मम्)
युगान्ताशनिदेशीयैः क्रमाकर्णशिलीमुखैः ।
कामं लोक इवाकारि तपसःसूनुराकुलः ॥ ६५९ ॥
नृणां (न चा)दातुं न संधातुमाक्रष्टुं च न संहृतम् ।
न चाकृष्टं शरं मोक्तुमीश्वरोऽभूधुधिष्ठिरः ।। ६६० ॥
केवलं कर्णनिर्मुक्तमार्गणव्रणशोणितैः ।
भीमाग्रजो बभाराङ्गं जितपुष्पितकिंशुकम् ।। ६६१ ।।
तं कर्णेन तथा मथ्यमानमालोक्य केशवः ।
स्पृष्टक्षेपैरभाषिष्ट बचोमिः कपिकेतनम् ॥ ६६२ ।।
धिक् ते कोदण्डपाण्डित्यं धिक्क दोर्दण्डचण्डताम् ।
धिग् धिक् शौण्डीरमानित्वं धिर धिक्क पुरुषव्रतम् ।। ६६३ ॥
अखण्डभुजदण्डस्य पश्यतो यस्य वैरिभिः ।
ज्येष्ठबन्धुः किमप्येवं प्राप्यते प्राणसंशयम् ॥ ६६४ ॥
न्यस्तपूर्वी धनुर्विद्यामात्मनोऽप्यधिकां त्वयि
अद्येह सदसि द्रोणो गुरुर्लज्जिष्यते ध्रुवम् ।। ६६५ ।।
भृशं पञ्चोत्तरे पौत्रशतेऽपि त्वयि वत्सलः ।
अद्य भीष्मनपामुच्चैर्मुमुक्षुरपि वक्ष्यति ॥ ६६६ ॥
लोके न समरालोकविलीनहृदयस्य ते ।
सारथ्यं प्रथयन्पार्थ हसिष्येऽहमपि स्फुटम् ।। ६६७ ।।