पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६४ काव्यमाला।

किं नाम सोऽपि कोऽप्यस्ति येन जीयेत सोऽर्जुनः ।
नरकण्ठीरवे कुण्ठीभवन्ति भुवनान्यपि ॥ ६४२ ॥
यत्त्वमप्याचरः कान्तः शरैरेतस्य गोग्रहे ।
अनीषत्करमत्यन्तं तद्वक्तुमपि मादृशैः ॥ ६४३ ।।
त्वां विधाय युधि क्रोधानान्धारेयं बबन्ध यः ।
सोऽप्यस्मिन्विनयाद्धत्ते गन्धर्वेन्द्रोऽतिखर्वताम् ॥ ६४४ ।।
तमद्याह्वयमानस्त्वमर्जुनं किं न लज्जसे ।
विपर्यस्यन्ति नेदीयोमृत्यूनां मतयोऽथवा ॥ ६४५ ।।
अथ प्रादुर्भवत्कोपकम्पश्चम्पेश्वरोऽब्रवीत् ।
मद्राणां म्लेच्छवृत्तीनामनुरूपमिदं वचः ॥ ६४६॥
परमेतर्हि ते किंचिदन्तरं दर्शयिष्यते ।
चेत्कुण्डलितकोदण्डः पुरो वीक्षिष्यतेऽर्जुनः ॥ ६४७ ॥
शल्येनाभिदधे शीर्षच्छेदादाकिरीटिनम् ।
सम्यङ् न ज्ञास्यसे कर्ण पश्य पश्य पुरस्ततः ।। ६४८ ॥
पार्थः सोऽयं रथारूढः कृष्णसूतः कपिध्वजः ।
अभ्येति निघ्नन्सैन्यानां ध्यानवहिरिवनसाम् ।। ६४९ ॥
इत्याकर्ण्य गिरं कर्णः कीर्तितां मद्रभूभुजा ।
क्रोधधूमायितखान्तः क्षणं तूष्णीकतामधात् ।। ६५० ।।
शरैर्वर्षन्दधावेऽथ राधेयोऽनु धनंजयम् ।
विरोकैरनु मूर्लोक कल्पान्तद्युतिमानिव ॥ ६५१॥
मार्गे स मार्गणैर्वीरान्संजहार सहस्रशः ।
तर नूतनः प्रावृड्नदीरय इव दुमान् ।। ६५२ ।।
प्रत्यैच्छदुरुमात्सर्य तमायान्तं तपःसुतः ।
सरिदोघमिवोद्वीचिरापतन्तं महादः ॥ ६५३ ।। .
निर्भरासम्मरोद्गारकातरीकृतखेचरः ।
आसीत्तयोः शरासारव्याप्तव्योमाङ्गणो रणः ५४ ॥