पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४४ काव्यमाला।

अथौर्ध्वदेहिकं सूनोस्ते समाप्य विशश्रमुः ।
शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ।। ३८६ ।।
प्रातर्द्रोणोऽथ विज्ञाय तां प्रतिज्ञां किरीटिनः
विकीर्णहृदयस्तूर्णमागत्य समरावनौ ।। ३८७ ॥
प्राणत्राणकृतेऽनेकराजन्यकतिरोहिते।
सैन्धवं शकटव्यूहसूचीपाशे न्यवेशयत् ॥ ३८८॥ (युग्म-
पाण्डवा अपि कोदण्डटंकारध्वनिडम्बरैः ।
क्षोभयन्तो विपक्षौघं रणक्षोणिमुपागमन् ॥ ३८९ ॥
अन्योन्यस्खलनाद्रमुच्छलन्तो नभस्तले ।
उभयेऽपि शराश्चेलुः प्राक्प्रत्यञ्च इवानिलाः ॥ ३९० ॥
अथ द्रोणस्य जिष्णोश्व विजेतुमनसोरपि ।
व्याप्रियेतां करौ स्नेहान्न बाणेष्वितरेतरम् ॥ ३९१ ॥
द्रोणं प्रदक्षिणीकृत्य ततो व्यूहं विवेश तम् ।
जिष्णुर्विन्ध्याद्रिकान्तारमारण्यक इव द्विपः ॥ ३९२ ॥
सर्वेऽप्युर्वीभृतस्तस्य सायकासारवर्षिणः ।
रयं सेहिरे कामं वातूलस्येव शाखिनः ॥ ३९३ ॥
सुतशोकामिसंतापशमायेव किरीटिनः ।
वैरिणां प्राणवारीणि भृशमाददिरे शरैः ।। ३९४ ॥
दध्मौ तत्रार्जुनः शङ्खं देवदत्तं यथा यथा ।
जयाशा धर्मजादीनां जागर्ति स्म तथा तथा ॥ ३९५ ॥
अथ खबलमालोक्य पार्थबाणैः कदर्थिथितम् ।
उत्तस्थे कुरुराजेन्दुरुत्पात इव मूर्तिमान् ॥ ३९६ ॥
द्विपयूथाधिपेनेव विपिने गन्धहस्तिना ।
तेन सार्धं चिरं घोरः संगरोऽभूत्किरीटिनः ॥ ३९७ ॥
तं विलङ्घ्य प्लवङ्गेन्द्रकेतुः सेतुविडम्बनम् ।
नदीरय इव स्वैरं प्रतस्थे पुरतो रणे ॥ ३९८ ॥