पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५४३

तत्तदानीं द्वयोः कर्म पश्यता नाकिनामभूत् ।
मुखेषु साधुवादस्य हानादस्य च संकरः ।। ३७३ ॥
तदानीं चार्जुनेः शौर्यसंतुष्टः पुष्पवृष्टये ।
पुष्पाणि रविरुचेतुमिवास्ताद्रिवनं ययौ ।। ३७४ ।।
अवहारे प्रतीहारपूरुषैर्विहिते ततः ।
ते उभे अप्यनीकिन्यौ खं खं शिविरमीयतुः ॥ ३७५ ।।
गान्वभुजावर्ते कीर्तिशेषानथार्जुनः ।
निर्माय यावदागच्छच्छिबिरं तनयोत्सुकः ॥ ३७६ ॥
तावदैक्षिष्ट तत्सर्वं निमग्नं शोकसागरे ।
मनःकदनमाक्रन्दध्वनि चान्तःपुरेऽशृणोत् ।। ३७७ ॥
न चापि कचिदौषीद्वीराणां रणसंकथाः।
भटानां विकटाटोपां वाचमाकर्णयन्न च ।। ३७८ ॥
न चाश्वानां पुरः कीर्णं ददर्श यवसोत्करम् ।
सिन्धुराणां विधापिण्डप्रदानादि न चैक्षत ॥ ३७९ ॥
शून्यारण्यनिभा लोकसंकुलामपि तां चमूम् ।
वीक्ष्यात्मजन्मनो मृत्युमाशशङ्के कपिध्वजः ॥ ३८० ॥
बलादानन्दमुच्छिद्य संसप्तकवधोद्भवम् ।
तस्यास्तोकः पदं शोकः सूत्रयामास मानसे || ३८१ ॥
प्रविश्य स नृपावासं ततोऽपृच्छत्तपःसुतम् ।
सोऽप्येतस्मै यथावृत्तं युद्धोदन्तं न्यवेदयत् ।। ३८२ ॥
ततः शुद्धान्तमाविश्य शोकवीचिमलिम्लुचैः। .
सुभद्रां वचनैस्तैस्तैः सान्त्वयित्वा धनंजयः ॥ ३८३ ॥
अवोचदन्तर्वलीयमुत्तरास्ति सुषा तव ।
तत्सुतो भवितेदानीमावयोनयनोत्सवः ॥ ३८४ ॥ (युग्मम्)
प्रत्यश्रौषीच्च चेत्नातरादिनान्ताजयद्रथम् ।
त्वत्पुत्रमृत्युहेतुं नो हन्मि बहिं विशामि तत् ॥ ३८५॥