पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५३९

जीवतोऽप्सरसां दातुमिवाभिगगनाङ्गण(न)म् ।
कानप्यभिमुखान्वीरान्स करेणोदलालयत् ॥ ३२१ ॥
नानाभटशवाकीर्णे तस्य संचरतो रणे ।
कीकसौधकटत्काराः कक्षानादान्निरासिरे ॥ ३२२ ।।
सर्पत्सारिपक्षान्तवातोद्भूतद्रुमोपमाः।
गर्जितैः परितो नेशुर्धावन्तस्तस्य सैन्धवाः ।। ३२३ ॥
भजति प्रसभं तस्मिन्मयादिव पलायितैः ।
उड्डीनै रथकट्यानां यातं दूरे ध्वजांशुकैः ॥ ३२४ ॥
तमिन्नीरघरध्वानधीरहितशालिनि ।
केषांचित्करिणां चित्र"..."मदनिर्झराः ।। ३२५ ॥
तेनाहतास्तथा केचिच्चीत्कुर्वन्ति स्म दन्तिनः ।
जग्मुत्रासाद्भुवं दूरां यथाऽन्येऽवमताडशाः ॥ ३२६ ॥
तेन केचन दन्ताप्रपोतोत्क्षिप्ताः करेणवः ।
रेजुरद्रीन्द्रशृङ्गस्थास्तोयदा इव नूतनाः ॥ ३२७ ॥
द्विषत्कीर्तिश्र(स)वन्तीनामादिशैला इवामुना ।
पातयांचक्रिरे केचित्पहृत्य द्विरदा रदैः ।। ३२८ ।।
एवं पाण्डवसैन्यानां तेन दुर्दान्तदन्तिना ।
शुश्राव मृद्यमानानां दूरादाक्रन्दमर्जुनः ॥ ३२९ ॥
हतशेषान्परित्यज्य ततः संसप्तकान्युधि ।
अन्धंभूष्णुः क्रुधा कामं दधावे वानरध्वजः ।। ३३० ॥
तं ततो निशितैर्बाणैः समातङ्गमतल्लिकाम् ।
साग्रहः प्रतिजग्राह जिष्णुः प्राग्ज्योतिषेश्वरम् ।। ३३१ ॥
नवोन्मीलन्मदासारपानैकस्पृहयालवः ।
तं महेभमनूच्चेलुः फाल्गुनस्य शिलीमुखाः ।। ३३२ ॥
निष्पुण्यक इवोत्तुङ्गमर्थं प्रति मनोरथम् ।
भगदत्तोऽपि तं नागमन्वर्जुनमनोदयत् ॥ ३३३ ।।