पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३८ काव्यमाला।

मद्बाणाः सुभटप्राणानास्वाद्यातिपिपासिताः ।
कुरूनत्तुं क्षमिष्यन्ति पीत्वा वः शोणितासवम् ॥ ३०८ ॥
एकाक्येव तदेतस्मात्क्षेत्रादेष्याम्यहं बहिः ।
सर्वे संभूय यूयं तु द्रुतमागच्छत प्रगे ॥ ३०९ ॥
इत्यर्जुवनचःस्फूर्जत्प्रमोदभरमेदुराः ।
आगच्छन्निजमावासं ते संसप्तकभूभृतः ॥ ३१०॥
द्रोणप्रतिश्रुतज्येष्ठबन्धुबन्धनकातरः ।
धृष्टद्युम्नं च भीमं च नकुलादींश्च दोभृतः ॥ ३११ ॥
तस्य गोपायने काम नियुज्य स्फुरदूर्जितान् । ।
जिष्णुः संसप्तकाज्जेतुं द्वादशेऽथ दिने ययौ ॥३१२॥(युग्मम्)
तदैव कौरवीया च पाण्डवीया च वाहिनी ।
प्रभिन्नगजतासीमसमीकमवतेरतुः ।। ३१३ ॥
सद्यः प्रीणयितुं वीरप्रियामिव जयश्रियम् ।
अहंपूर्विकया सर्वे युध्यन्ते स्म भुजाभृतः ।। ३१४ ॥
धृष्टद्युम्नादिवीराणां निराकृत्य शरोत्करान् ।
करान्हिमकरादीनामहस्करकरा इव ।। ३१५ ।।
दिग्मण्डलीमिवानेकदिव्यानेकपमण्डिताम् ।
द्रोणबाणास्तृणन्ति स पाण्डवेययताकिनीम् ॥ ३१६ ॥
(युग्मम्
कौन्तेयवाहिनीहेतित्रातरौद्रो गुरुस्ततः ।
कान्तारीयां तरुश्रेणि दवानल इवाविशत् ।। ३१७ ॥
सुप्रतीकद्विपारूढो भगदत्तक्षितीश्वरः ।
तमन्वविशदादित्यमिवोद्द्योतो भवार्णवे ॥ ३१८ ॥
सेनान्तर्दिद्युते मुञ्चन्विष्वद्रीचः शरान्गुरुः ।
विवस्वानिव मध्याह्ने तन्वन्मध्येऽम्बरं करात् ॥ ३१९ ॥
करेणाथ हठात्क्रान्तभगदत्तस्य दन्ति ना ।
वाहिनी सा नवोदेव काममाकुलतामगात् ॥ ३२० ॥