पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५३७

प्रेषिताभिः शरैयोनि पतन्तीभिरिभैः पुनः ।
प्रेङ्खयद्भिः करैर्मूर्ध्नि भस्त्रिकाभिरदीव्यत ।। २९५ ॥
पर्यणंसीत्करी कश्चित्कस्मिन्नप्युटे भटे ।
अन्येषामीषदारोहोऽभवद्वैरिवधैषिणाम् ॥ २९६ ॥
आत्माधिका गुरुः पश्यन्धनंजयधनुष्कलाम् ।
आचार्यान्तरसंस्कारं भृशं तस्मिन्नशङ्कत ॥ २९७ ॥
अर्जुनोऽपि गुरोर्वीक्ष्य चापविद्यानवद्यताम् ।
कलारोपमसाकल्याकाममात्मन्यमन्यत ॥ २९८ ।।
शोणितारुणितैः शस्त्रवणौधैरनुचक्रतुः ।
उभे अपि चले बादं फुल्लाई मल्लिकाननम् ॥ २९९ ।।
अथ संध्या व्यतीतेऽहि कौसुम्भाम्बरधारिणी।
रिरंसुस्तत्र जेतारं जयलक्ष्मीरिवागमत् ।। ३०० ।।
अवहारं विधायाथ वरूथिन्यावुभे अपि ।
जग्मतुः शिबिरं खंखममन्दितमदे मिथः ॥ ३०१॥
अथ धर्मजगोप्तारं निशि कौरव्यशासनात् ।
संसप्तकाख्यानैगर्ता भूभुजोऽभ्येयुरर्जुनम् ॥ ३०२ ।।
व्याहरन्ति स्म ते स्मेरभुजाहंकारकोरकाः ।
त्वमेवं युध्यसे पार्थ किमु सामूहिकोऽन्यवत् ॥ ३०३ ॥
न खल्वपरशौण्डीरडम्बरोड्डामरे रणे ।
तव त्रिजगदुल्लचि व्यज्यते भुजवैभवम् ॥ ३०४ ॥
ततः सर्वकषोन्मेषप्रदीपशतसंकुले ।
जृम्भते कौस्तुभस्यापि किमहो महिमा कचित् ॥ ३०५॥
तत्प्रभाते पृथग्भूय कुरुक्षेत्ररणक्षितौ ।
युध्यख क्षणमस्माभिरर्जुनः कोऽपि यद्यसि ॥ ३०६ ॥
अथाभाषिष्ट बीभत्सुइतत्किंचिदसांप्रतम् ।
मा भूवन्वः पुनर्वाचो रम्भास्तम्बस्य संनिभाः ॥ ३०७ ॥