पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

अथासौ निश्वसनुच्चैर्विभाव्य भवितव्यताम् ।
संभाष्य धृतराष्ट्रादिज्ञातिवर्गं पृथक्पृथक् ॥ २७० ॥
भरतार्धपतिर्भूत्वा हरेः शासनमार्हतम् ।
प्रभावय प्रकारेस्तैस्तैरित्याशास्य केशवम् ॥ २७१ ॥
आलोच्य पापकर्माणि खादयन्स(श)मतामृतम् ।
श्रीभद्रगुप्तसूरीणामन्तिके व्रतमाददे ॥ २७२ ॥
(त्रिभिर्विशेषकम्)
ज्ञानचक्रेण मिथ्यात्वदण्डनाथमथोन्मथन् ।
भिन्दानः समताशक्त्या रागद्वेषमतङ्गजौ ॥ २७३ ॥
ध्यानकुन्तेन दुर्दान्तानिन्द्रियाश्वानुपद्रवन् ।
क्रोधादियोधसंघात निघ्नन्बाणैः शमादिभिः ॥ २७४ ॥
श्रद्धासनद्धसर्वाङ्गो गाङ्गायनिमुनिस्ततः ।
संग्रामयितुमारेभे मोहराजेन निर्भयः ।। २७५ ॥
(त्रिभिर्विशेषकम्)
मुनिमेकैकशो नत्वा तत्त्वैकमनसं ततः ।
सामाः सर्वे निजावासाखग्मुः पाण्डवकौरवाः ॥ २७६ ॥
प्रम्लानवदनं किंचिचिन्तामुकुलितेक्षणम् ।
भारद्वाजस्तदाभ्येत्य कौरवेश्वरमभ्यधात् ॥ २७७ ॥
राजन्का नाम ते सत्त्वनिषण्णस्य विषण्णता ।
चिन्ता च केयमाचान्तस्वान्तशौण्डीर्यडम्बरा ॥ २७८ ॥
शोच्यं किमपि तस्यास्ति शान्तनोस्तनुजन्मनः ।
येनैवमदवीयांसो वीरलोका वितेनिरे ॥२७९॥
न नाम वीरचौरेयमन्यं मन्ये पितामहात् ।
बालेष्विवान्तरङ्गेषु विक्रान्तं येन वैरिषु ।। २८० ॥
रणे तु दक्षिणे सत्यप्यसिन्वामधुरीणता ।
ममैवासीत्तदन्तः किं चिन्तया परितप्यसे ॥ २८१ ॥